ऋग्वेद - मण्डल 8/ सूक्त 43/ मन्त्र 32
स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्त्सूर्यो॒ न र॒श्मिभि॑: । शर्ध॒न्तमां॑सि जिघ्नसे ॥
स्वर सहित पद पाठसः । त्वम् । अ॒ग्ने॒ । वि॒भाऽव॑सुः । सृ॒जन् । सूर्यः॑ । न । र॒श्मिऽभिः॑ । शर्ध॑न् । तमां॑सि । जि॒घ्न॒से॒ ॥
स्वर रहित मन्त्र
स त्वमग्ने विभावसुः सृजन्त्सूर्यो न रश्मिभि: । शर्धन्तमांसि जिघ्नसे ॥
स्वर रहित पद पाठसः । त्वम् । अग्ने । विभाऽवसुः । सृजन् । सूर्यः । न । रश्मिऽभिः । शर्धन् । तमांसि । जिघ्नसे ॥ ८.४३.३२
ऋग्वेद - मण्डल » 8; सूक्त » 43; मन्त्र » 32
अष्टक » 6; अध्याय » 3; वर्ग » 35; मन्त्र » 2
अष्टक » 6; अध्याय » 3; वर्ग » 35; मन्त्र » 2
विषय - बलवान् दुष्टनाशक प्रभु।
भावार्थ -
( सृजन् सूर्यः न ) उगते हुए सूर्य के समान (विभा-वसुः) विशेष कान्ति से आच्छादन करने वाला, दीप्तिमान् होकर हे ( अग्ने ) प्रकाशक ! ( रश्मिभिः ) अपने किरणों से ( शर्धन् ) बलवान् होकर (सः त्वं ) वह तू ( तमांसि जिघ्नसे ) अन्धकारों को नाश करता है, दुःखदायी दुष्टों को दण्डित करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विरूप आङ्गिरस ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ९—१२, २२, २६, २८, २९, ३३ निचृद् गायत्री। १४ ककुम्मती गायत्री। ३० पादनिचृद् गायत्री॥ त्रयस्त्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें