Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 43/ मन्त्र 32
    ऋषिः - विरूप आङ्गिरसः देवता - अग्निः छन्दः - गायत्री स्वरः - षड्जः

    स त्वम॑ग्ने वि॒भाव॑सुः सृ॒जन्त्सूर्यो॒ न र॒श्मिभि॑: । शर्ध॒न्तमां॑सि जिघ्नसे ॥

    स्वर सहित पद पाठ

    सः । त्वम् । अ॒ग्ने॒ । वि॒भाऽव॑सुः । सृ॒जन् । सूर्यः॑ । न । र॒श्मिऽभिः॑ । शर्ध॑न् । तमां॑सि । जि॒घ्न॒से॒ ॥


    स्वर रहित मन्त्र

    स त्वमग्ने विभावसुः सृजन्त्सूर्यो न रश्मिभि: । शर्धन्तमांसि जिघ्नसे ॥

    स्वर रहित पद पाठ

    सः । त्वम् । अग्ने । विभाऽवसुः । सृजन् । सूर्यः । न । रश्मिऽभिः । शर्धन् । तमांसि । जिघ्नसे ॥ ८.४३.३२

    ऋग्वेद - मण्डल » 8; सूक्त » 43; मन्त्र » 32
    अष्टक » 6; अध्याय » 3; वर्ग » 35; मन्त्र » 2

    भावार्थ -
    ( सृजन् सूर्यः न ) उगते हुए सूर्य के समान (विभा-वसुः) विशेष कान्ति से आच्छादन करने वाला, दीप्तिमान् होकर हे ( अग्ने ) प्रकाशक ! ( रश्मिभिः ) अपने किरणों से ( शर्धन् ) बलवान् होकर (सः त्वं ) वह तू ( तमांसि जिघ्नसे ) अन्धकारों को नाश करता है, दुःखदायी दुष्टों को दण्डित करता है।

    ऋषि | देवता | छन्द | स्वर - विरूप आङ्गिरस ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ९—१२, २२, २६, २८, २९, ३३ निचृद् गायत्री। १४ ककुम्मती गायत्री। ३० पादनिचृद् गायत्री॥ त्रयस्त्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top