ऋग्वेद - मण्डल 8/ सूक्त 43/ मन्त्र 33
तत्ते॑ सहस्व ईमहे दा॒त्रं यन्नोप॒दस्य॑ति । त्वद॑ग्ने॒ वार्यं॒ वसु॑ ॥
स्वर सहित पद पाठतत् । ते॒ । स॒ह॒स्वः॒ । ई॒म॒हे॒ । दा॒त्रम् । यत् । न । उ॒प॒ऽदस्य॑ति । त्वत् । अ॒ग्ने॒ । वार्य॑म् । वसु॑ ॥
स्वर रहित मन्त्र
तत्ते सहस्व ईमहे दात्रं यन्नोपदस्यति । त्वदग्ने वार्यं वसु ॥
स्वर रहित पद पाठतत् । ते । सहस्वः । ईमहे । दात्रम् । यत् । न । उपऽदस्यति । त्वत् । अग्ने । वार्यम् । वसु ॥ ८.४३.३३
ऋग्वेद - मण्डल » 8; सूक्त » 43; मन्त्र » 33
अष्टक » 6; अध्याय » 3; वर्ग » 35; मन्त्र » 3
अष्टक » 6; अध्याय » 3; वर्ग » 35; मन्त्र » 3
विषय - अविनाशी ऐश्वर्य का स्वामी प्रभु। (
भावार्थ -
हे ( सहस्व ) सब से महान् प्रभो ! बलवन् ! ( यत् ) जो ( ते ) तेरा ( वार्यं वसु ) सर्वश्रेष्ठ ऐश्वर्य कभी ( न उप-दस्यति ) नष्ट नहीं होता हम ( तत् ते दात्रं ) वह तेरा दातव्य दान हम ( त्वत् ईमहे ) तुझ से मांगते हैं। इति पञ्चत्रिंशो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - विरूप आङ्गिरस ऋषिः॥ अग्निर्देवता॥ छन्दः—१, ९—१२, २२, २६, २८, २९, ३३ निचृद् गायत्री। १४ ककुम्मती गायत्री। ३० पादनिचृद् गायत्री॥ त्रयस्त्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें