Loading...
ऋग्वेद मण्डल - 8 के सूक्त 48 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 48/ मन्त्र 15
    ऋषिः - प्रगाथः काण्वः देवता - सोमः छन्दः - पङ्क्तिः स्वरः - पञ्चमः

    त्वं न॑: सोम वि॒श्वतो॑ वयो॒धास्त्वं स्व॒र्विदा वि॑शा नृ॒चक्षा॑: । त्वं न॑ इन्द ऊ॒तिभि॑: स॒जोषा॑: पा॒हि प॒श्चाता॑दु॒त वा॑ पु॒रस्ता॑त् ॥

    स्वर सहित पद पाठ

    त्वम् । नः॒ । सो॒म॒ । वि॒श्वतः॑ । व॒यः॒ऽधाः । त्वम् । स्वः॒ऽवित् । आ । वि॒श॒ । नृ॒ऽचक्षाः॑ । त्वम् । नः॒ । इ॒न्दो॒ इति॑ । ऊ॒तिऽभिः॑ । स॒ऽजोषाः॑ । पा॒हि । प॒श्चाता॑त् । उ॒त । वा॒ । पु॒रस्ता॑त् ॥


    स्वर रहित मन्त्र

    त्वं न: सोम विश्वतो वयोधास्त्वं स्वर्विदा विशा नृचक्षा: । त्वं न इन्द ऊतिभि: सजोषा: पाहि पश्चातादुत वा पुरस्तात् ॥

    स्वर रहित पद पाठ

    त्वम् । नः । सोम । विश्वतः । वयःऽधाः । त्वम् । स्वःऽवित् । आ । विश । नृऽचक्षाः । त्वम् । नः । इन्दो इति । ऊतिऽभिः । सऽजोषाः । पाहि । पश्चातात् । उत । वा । पुरस्तात् ॥ ८.४८.१५

    ऋग्वेद - मण्डल » 8; सूक्त » 48; मन्त्र » 15
    अष्टक » 6; अध्याय » 4; वर्ग » 13; मन्त्र » 5

    भावार्थ -
    हे (सोम) विद्वन् ! वीर्यवत् पालक पोषक ! ( त्वं नः विश्वतः वयोधाः ) तू हमें सब प्रकार से ज्ञान, बल, आयु धारण कराने वाला, तू ( स्वर्विद् ) सुखदाता, ज्ञानप्रकाशक, सर्वज्ञ, तू ( नृ-चक्षाः ) सबका द्रष्टा होकर ( नः आविश ) हमें प्राप्त हो। हे ( इन्दो ) ऐश्वर्यवन् ! ( त्वं ) तू ( नः ) हमें ( सजोषाः ) सप्रेम (ऊतिभिः पाहि) रक्षा साधनों से सदा पालन कर। और तू ( पश्चातात् उत वा पुरस्तात् ) हमारी पीछे और आगे से भी रक्षा कर। इति त्रयोदशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - प्रगाथः काण्व ऋषिः॥ सोमो देवता॥ छन्द:—१, २, १३ पादनिचृत् त्रिष्टुप्। १२, १५ आर्ची स्वराट् त्रिष्टुप्। ३, ७—९ विराट् त्रिष्टुप्। ४, ६, १०, ११, १४ त्रिष्टुप्। ५ विराड् जगती॥ पञ्चदशचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top