ऋग्वेद - मण्डल 8/ सूक्त 55/ मन्त्र 2
ऋषिः - कृशः काण्वः
देवता - प्रस्कण्वस्य दानस्तुतिः
छन्दः - गायत्री
स्वरः - षड्जः
श॒तं श्वे॒तास॑ उ॒क्षणो॑ दि॒वि तारो॒ न रो॑चन्ते । म॒ह्ना दिवं॒ न त॑स्तभुः ॥
स्वर सहित पद पाठश॒तम् । श्वे॒तासः॑ । उ॒क्षणः॑ । दि॒वि । तारः॑ । न । रो॒च॒न्ते॒ । म॒ह्ना । दिव॑म् । न । त॒स्त॒भुः॒ ॥
स्वर रहित मन्त्र
शतं श्वेतास उक्षणो दिवि तारो न रोचन्ते । मह्ना दिवं न तस्तभुः ॥
स्वर रहित पद पाठशतम् । श्वेतासः । उक्षणः । दिवि । तारः । न । रोचन्ते । मह्ना । दिवम् । न । तस्तभुः ॥ ८.५५.२
ऋग्वेद - मण्डल » 8; सूक्त » 55; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 26; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 26; मन्त्र » 2
विषय - परमेश्वर के जीव जनों पर अपार दान।
भावार्थ -
( दिवि ) आकाश में ( शतं ) सैकड़ों ( श्वेतासः ) शुभ वर्ण के, ( उक्षणः ) नाना पिण्डों, ग्रहों उपग्रहों को वहन करने वाले सूर्यगण ( तारः न ) तारों के समान ही ( रोचन्ते ) चमकते हैं। वह ( मह्ना ) महान् सामर्थ्य से ( दिवं न ) सूर्य के समान तेजस्वी पिण्डों को भी ( तस्तभुः ) थाम सकते हैं, वह सब उसी प्रभु का महान् बल है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कृशः काण्व ऋषिः॥ प्रस्कण्वस्य दानस्तुतिर्देवता॥ छन्दः—१ पादनिचृद् गायत्री। २, ४ गायत्री। ३, ५ अनुष्टुप्॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें