ऋग्वेद - मण्डल 8/ सूक्त 55/ मन्त्र 1
ऋषिः - कृशः काण्वः
देवता - प्रस्कण्वस्य दानस्तुतिः
छन्दः - पादनिचृद्गायत्री
स्वरः - षड्जः
भूरीदिन्द्र॑स्य वी॒र्यं१॒॑ व्यख्य॑म॒भ्याय॑ति । राध॑स्ते दस्यवे वृक ॥
स्वर सहित पद पाठभूरि॑ । इत् । इन्द्र॑स्य । वी॒र्य॑म् । वि । अख्य॑म् । अ॒भि । आ । अ॒य॒ति॒ । राधः॑ । ते॒ । द॒स्य॒वे॒ । वृ॒क॒ ॥
स्वर रहित मन्त्र
भूरीदिन्द्रस्य वीर्यं१ व्यख्यमभ्यायति । राधस्ते दस्यवे वृक ॥
स्वर रहित पद पाठभूरि । इत् । इन्द्रस्य । वीर्यम् । वि । अख्यम् । अभि । आ । अयति । राधः । ते । दस्यवे । वृक ॥ ८.५५.१
ऋग्वेद - मण्डल » 8; सूक्त » 55; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 26; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 26; मन्त्र » 1
विषय - प्रस्कण्व की दानस्तुति।
भावार्थ -
हे ( दस्यवे वृक ) प्रजा के नाशक, दस्यु, दुष्ट पुरुष के नाश करने के लिये वृक के समान भयप्रद ! ( इन्द्रस्य ते ) ऐश्वर्यवान् दुष्ट हन्ता तेरे ( वीर्यं भूरि इत् ) बहुत अधिक बल को ही मैं ( वि अख्यम् ) विशेष रूप से साक्षात् करता हूं और ( ते भूरि राधः ) तेरा बहुत अधिक धन हमारे सन्मुख आता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कृशः काण्व ऋषिः॥ प्रस्कण्वस्य दानस्तुतिर्देवता॥ छन्दः—१ पादनिचृद् गायत्री। २, ४ गायत्री। ३, ५ अनुष्टुप्॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें