ऋग्वेद - मण्डल 8/ सूक्त 56/ मन्त्र 1
ऋषिः - पृषध्रः काण्वः
देवता - प्रस्कण्वस्य दानस्तुतिः
छन्दः - विराड्गायत्री
स्वरः - षड्जः
प्रति॑ ते दस्यवे वृक॒ राधो॑ अद॒र्श्यह्र॑यम् । द्यौर्न प्र॑थि॒ना शव॑: ॥
स्वर सहित पद पाठप्रति॑ । ते॒ । द॒स्य॒वे॒ । वृ॒क॒ । राधः॑ । अ॒द॒र्शि॒ । अह्र॑यम् । द्यौः । न । प्र॒थि॒ना । शवः॑ ॥
स्वर रहित मन्त्र
प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम् । द्यौर्न प्रथिना शव: ॥
स्वर रहित पद पाठप्रति । ते । दस्यवे । वृक । राधः । अदर्शि । अह्रयम् । द्यौः । न । प्रथिना । शवः ॥ ८.५६.१
ऋग्वेद - मण्डल » 8; सूक्त » 56; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 27; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 27; मन्त्र » 1
विषय - तेजस्वी परम पुरुष का विशाल बल और ऐश्वर्य।
भावार्थ -
हे ( दस्यवे वृक ) दुष्ट चोर-पुरुषों के विनाश के लिये प्रकृति सिद्ध, तेजस्वी वीर पुरुष ! ( ते राधः ) तेरे ऐश्वर्य को मैं ( अह्रयं प्रति अदर्शम् ) प्रत्यक्ष रूप में अविनाशी रूप से देखता हूं। ( ते शवः ) तेरा महान् बल भी ( द्यौः न प्रथिना ) महान् आकाश के समान विस्तृत है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - पृषध्रः काण्व ऋषिः॥ १—४ प्रस्कण्वस्य दानस्तुतिः। ५ अग्निसूर्यौ देवते॥ छन्दः—१,३,४ विराड् गायत्री। २ गायत्री। ५ निचृत् पंक्तिः॥ पञ्चर्चं सूक्तम्॥
इस भाष्य को एडिट करें