Loading...
ऋग्वेद मण्डल - 8 के सूक्त 56 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 56/ मन्त्र 1
    ऋषिः - पृषध्रः काण्वः देवता - प्रस्कण्वस्य दानस्तुतिः छन्दः - विराड्गायत्री स्वरः - षड्जः

    प्रति॑ ते दस्यवे वृक॒ राधो॑ अद॒र्श्यह्र॑यम् । द्यौर्न प्र॑थि॒ना शव॑: ॥

    स्वर सहित पद पाठ

    प्रति॑ । ते॒ । द॒स्य॒वे॒ । वृ॒क॒ । राधः॑ । अ॒द॒र्शि॒ । अह्र॑यम् । द्यौः । न । प्र॒थि॒ना । शवः॑ ॥


    स्वर रहित मन्त्र

    प्रति ते दस्यवे वृक राधो अदर्श्यह्रयम् । द्यौर्न प्रथिना शव: ॥

    स्वर रहित पद पाठ

    प्रति । ते । दस्यवे । वृक । राधः । अदर्शि । अह्रयम् । द्यौः । न । प्रथिना । शवः ॥ ८.५६.१

    ऋग्वेद - मण्डल » 8; सूक्त » 56; मन्त्र » 1
    अष्टक » 6; अध्याय » 4; वर्ग » 27; मन्त्र » 1

    भावार्थ -
    हे ( दस्यवे वृक ) दुष्ट चोर-पुरुषों के विनाश के लिये प्रकृति सिद्ध, तेजस्वी वीर पुरुष ! ( ते राधः ) तेरे ऐश्वर्य को मैं ( अह्रयं प्रति अदर्शम् ) प्रत्यक्ष रूप में अविनाशी रूप से देखता हूं। ( ते शवः ) तेरा महान् बल भी ( द्यौः न प्रथिना ) महान् आकाश के समान विस्तृत है।

    ऋषि | देवता | छन्द | स्वर - पृषध्रः काण्व ऋषिः॥ १—४ प्रस्कण्वस्य दानस्तुतिः। ५ अग्निसूर्यौ देवते॥ छन्दः—१,३,४ विराड् गायत्री। २ गायत्री। ५ निचृत् पंक्तिः॥ पञ्चर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top