साइडबार
ऋग्वेद - मण्डल 8/ सूक्त 58/ मन्त्र 1
ऋषिः - मेध्यः काण्वः
देवता - विश्वे देवा ऋत्विजो वा
छन्दः - भुरिक्त्रिष्टुप्
स्वरः - धैवतः
यमृ॒त्विजो॑ बहु॒धा क॒ल्पय॑न्त॒: सचे॑तसो य॒ज्ञमि॒मं वह॑न्ति । यो अ॑नूचा॒नो ब्रा॑ह्म॒णो यु॒क्त आ॑सी॒त्का स्वि॒त्तत्र॒ यज॑मानस्य सं॒वित् ॥
स्वर सहित पद पाठयम् । ऋ॒त्विजः॑ । ब॒हु॒धा । क॒ल्पय॑न्तः । सऽचे॑तसः । य॒ज्ञम् । इ॒मम् । वह॑न्ति । यः । अ॒नू॒चा॒नः । ब्रा॒ह्म॒णः । यु॒क्तः । आ॒सी॒त् । का । स्वि॒त् । तत्र॑ । यज॑मानस्य । स॒म्ऽवित् ॥
स्वर रहित मन्त्र
यमृत्विजो बहुधा कल्पयन्त: सचेतसो यज्ञमिमं वहन्ति । यो अनूचानो ब्राह्मणो युक्त आसीत्का स्वित्तत्र यजमानस्य संवित् ॥
स्वर रहित पद पाठयम् । ऋत्विजः । बहुधा । कल्पयन्तः । सऽचेतसः । यज्ञम् । इमम् । वहन्ति । यः । अनूचानः । ब्राह्मणः । युक्तः । आसीत् । का । स्वित् । तत्र । यजमानस्य । सम्ऽवित् ॥ ८.५८.१
ऋग्वेद - मण्डल » 8; सूक्त » 58; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 29; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 29; मन्त्र » 1
विषय - यजमान और ऋत्विजों के कर्त्तव्य।
भावार्थ -
( यं ) जिस ( यज्ञं ) पूजा, अर्चना, उपासना करने योग्य परमेश्वर की ( बहुधा ) बहुत से प्रकारों से ( कल्पयन्तः ) कल्पना करते हुए, ( सचेतसः ) ज्ञानवान्, तत्समान चित्त होकर ( ऋत्विजः ) प्रति ऋतु, प्रति प्राण, ज्ञानपूर्वक यज्ञोपासना करने वाले, विद्वान्जन (इमं) इस उपास्य यज्ञ को ( वहन्ति ) हृदय में ज्ञान और कर्मरूप से धारण करते हैं। ( यः ) जो ( अनूचानः ) विद्वान्, बहुश्रुत ( ब्राह्मणः ) ब्रह्म, वेद का ज्ञाता पुरुष ( युक्तः आसीत् ) इस यज्ञ वा उपासना कार्य में नियुक्त होता है ( तत्र ) उसमें ( यजमानस्य का स्वित् संवित् ) यजमान की किस प्रकार मनोभावना, वा पारमार्थिक प्राप्ति होती है ?
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मेध्यः काण्व ऋषिः॥ १ विश्वेदेवा ऋत्विजो वा । २, ३ विश्वेदेवा देवताः॥ छन्दः—१ भुरिक् त्रिष्टुप्। २ निचृत् त्रिष्टुप्। ३ त्रिष्टुप्॥
इस भाष्य को एडिट करें