ऋग्वेद - मण्डल 8/ सूक्त 6/ मन्त्र 43
इ॒मां सु पू॒र्व्यां धियं॒ मधो॑र्घृ॒तस्य॑ पि॒प्युषी॑म् । कण्वा॑ उ॒क्थेन॑ वावृधुः ॥
स्वर सहित पद पाठइ॒माम् । सु । पू॒र्व्याम् । धिय॒म् । मधोः॑ । घृ॒तस्य॑ । पि॒प्युषी॑म् । कण्वाः॑ । उ॒क्थेन॑ । व॒वृ॒धुः॒ ॥
स्वर रहित मन्त्र
इमां सु पूर्व्यां धियं मधोर्घृतस्य पिप्युषीम् । कण्वा उक्थेन वावृधुः ॥
स्वर रहित पद पाठइमाम् । सु । पूर्व्याम् । धियम् । मधोः । घृतस्य । पिप्युषीम् । कण्वाः । उक्थेन । ववृधुः ॥ ८.६.४३
ऋग्वेद - मण्डल » 8; सूक्त » 6; मन्त्र » 43
अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 3
अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 3
विषय - पिता प्रभु । प्रभु और राजा से अनेक स्तुति-प्रार्थनाएं ।
भावार्थ -
( कण्वाः ) विद्वान् पुरुष ( इमां ) इस ( पूर्व्याम् ) पूर्व पुरुषों की, वा 'पूर्व' अर्थात् पूर्ण पुरुष की ( मघो: घृतस्य ) मधुर ज्ञान को बढ़ाने वाली, ( धियं ) बुद्धि और कर्म को ( उक्थेन ) वेदमन्त्र से ( वावृधुः ) बढ़ावें, उसे अधिक समृद्ध करें ।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वत्सः काण्व ऋषिः ॥ १—४५ इन्द्रः। ४६—४८ तिरिन्दिरस्य पारशव्यस्य दानस्तुतिर्देवताः॥ छन्दः—१—१३, १५—१७, १९, २५—२७, २९, ३०, ३२, ३५, ३८, ४२ गायत्री। १४, १८, २३, ३३, ३४, ३६, ३७, ३९—४१, ४३, ४५, ४८ निचृद् गायत्री। २० आर्ची स्वराड् गायत्री। २४, ४७ पादनिचृद् गायत्री। २१, २२, २८, ३१, ४४, ४६ आर्षी विराड् गायत्री ॥
इस भाष्य को एडिट करें