Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 6/ मन्त्र 42
    ऋषिः - वत्सः काण्वः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    अ॒स्माकं॑ त्वा सु॒ताँ उप॑ वी॒तपृ॑ष्ठा अ॒भि प्रय॑: । श॒तं व॑हन्तु॒ हर॑यः ॥

    स्वर सहित पद पाठ

    अ॒स्माक॑म् । त्वा॒ । सु॒तान् । उप॑ । वी॒तऽपृ॑ष्ठाः । अ॒भि । प्रयः॑ । श॒तम् । व॒ह॒न्तु॒ । हर॑यः ॥


    स्वर रहित मन्त्र

    अस्माकं त्वा सुताँ उप वीतपृष्ठा अभि प्रय: । शतं वहन्तु हरयः ॥

    स्वर रहित पद पाठ

    अस्माकम् । त्वा । सुतान् । उप । वीतऽपृष्ठाः । अभि । प्रयः । शतम् । वहन्तु । हरयः ॥ ८.६.४२

    ऋग्वेद - मण्डल » 8; सूक्त » 6; मन्त्र » 42
    अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 2

    भावार्थ -
    हे ऐश्वर्यवन् ! प्रभो ! ( अस्माकं ) हम में से ( शतं हरयः ) अनेक मनुष्य ( वीत-पृष्ठाः ) कान्तियुक्त स्वरूप वाले तेजस्वी होकर ( त्वा उप ) तेरी उपासना करते हुए ( सुतान् ) नाना ऐश्वर्यों और पुत्रों तथा ( प्रयः अभि ) अन्न, ज्ञान आदि ( अभि वहन्तु ) प्राप्त करें और अन्यों को करावें ।

    ऋषि | देवता | छन्द | स्वर - वत्सः काण्व ऋषिः ॥ १—४५ इन्द्रः। ४६—४८ तिरिन्दिरस्य पारशव्यस्य दानस्तुतिर्देवताः॥ छन्दः—१—१३, १५—१७, १९, २५—२७, २९, ३०, ३२, ३५, ३८, ४२ गायत्री। १४, १८, २३, ३३, ३४, ३६, ३७, ३९—४१, ४३, ४५, ४८ निचृद् गायत्री। २० आर्ची स्वराड् गायत्री। २४, ४७ पादनिचृद् गायत्री। २१, २२, २८, ३१, ४४, ४६ आर्षी विराड् गायत्री ॥

    इस भाष्य को एडिट करें
    Top