Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 6/ मन्त्र 46
    ऋषिः - वत्सः काण्वः देवता - तिरिन्दिरस्य पारशव्यस्य दानस्तुतिः छन्दः - विराडार्षीगायत्री स्वरः - षड्जः

    श॒तम॒हं ति॒रिन्दि॑रे स॒हस्रं॒ पर्शा॒वा द॑दे । राधां॑सि॒ याद्वा॑नाम् ॥

    स्वर सहित पद पाठ

    श॒तम् । अ॒हम् । ति॒रिन्दि॑रे । स॒हस्र॑म् । पर्शौ॑ । आ । द॒दे॒ । राधां॑सि । याद्वा॑नाम् ॥


    स्वर रहित मन्त्र

    शतमहं तिरिन्दिरे सहस्रं पर्शावा ददे । राधांसि याद्वानाम् ॥

    स्वर रहित पद पाठ

    शतम् । अहम् । तिरिन्दिरे । सहस्रम् । पर्शौ । आ । ददे । राधांसि । याद्वानाम् ॥ ८.६.४६

    ऋग्वेद - मण्डल » 8; सूक्त » 6; मन्त्र » 46
    अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 6

    भावार्थ -
    ( अहं ) मैं ( याद्वानां ) मनुष्यों के ( शतं सहस्रं राधांसि ) सौ, और हजार भी ऐश्वर्य ( तिरिन्दिरे ) उस तीर्णतम, सर्वोपरि ऐश्वर्य वान्, ( पर्शौ ) सर्वद्रष्टा सर्वस्प्रष्टा, सर्वव्यापक प्रभु के बीच में ही ( आददे) प्राप्त करता हूं । ( २ ) इसी प्रकार ( याद्वानां शतं सहस्रं राधांसि ) यत्नशील परिश्रमी मनुष्यों के सैकड़ों सहस्रों ऐश्वर्यं ( पर्शौ ) परशुवत् शत्रुच्छेदन करने में समर्थ ( तिरिन्दिरे ) शत्रुहन्ता राजा के अधीन ही मैं प्रजाजन प्राप्त कर सकता हूं ।

    ऋषि | देवता | छन्द | स्वर - वत्सः काण्व ऋषिः ॥ १—४५ इन्द्रः। ४६—४८ तिरिन्दिरस्य पारशव्यस्य दानस्तुतिर्देवताः॥ छन्दः—१—१३, १५—१७, १९, २५—२७, २९, ३०, ३२, ३५, ३८, ४२ गायत्री। १४, १८, २३, ३३, ३४, ३६, ३७, ३९—४१, ४३, ४५, ४८ निचृद् गायत्री। २० आर्ची स्वराड् गायत्री। २४, ४७ पादनिचृद् गायत्री। २१, २२, २८, ३१, ४४, ४६ आर्षी विराड् गायत्री ॥

    इस भाष्य को एडिट करें
    Top