ऋग्वेद - मण्डल 8/ सूक्त 6/ मन्त्र 47
ऋषिः - वत्सः काण्वः
देवता - तिरिन्दिरस्य पारशव्यस्य दानस्तुतिः
छन्दः - पादनिचृद्गायत्री
स्वरः - षड्जः
त्रीणि॑ श॒तान्यर्व॑तां स॒हस्रा॒ दश॒ गोना॑म् । द॒दुष्प॒ज्राय॒ साम्ने॑ ॥
स्वर सहित पद पाठत्रीणि॑ । श॒तानि॑ । अर्व॑ताम् । स॒हस्रा॑ । दश॑ । गोना॑म् । द॒दुः । प॒ज्राय॑ । साम्ने॑ ॥
स्वर रहित मन्त्र
त्रीणि शतान्यर्वतां सहस्रा दश गोनाम् । ददुष्पज्राय साम्ने ॥
स्वर रहित पद पाठत्रीणि । शतानि । अर्वताम् । सहस्रा । दश । गोनाम् । ददुः । पज्राय । साम्ने ॥ ८.६.४७
ऋग्वेद - मण्डल » 8; सूक्त » 6; मन्त्र » 47
अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 7
अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 7
विषय - समदर्शी को बड़ा लाभ ।
भावार्थ -
वह परमेश्वर ( पज्राय ) प्रार्थना वा ज्ञानार्जन करने वाले, ( साम्ने ) सब के प्रति समान बुद्धि करने वाले समदर्शी पुरुष को (अर्वतां त्रीणि शतानि ) तीन सौ गतिशील वर्षों की आयु और ( गोनां दशसहस्रा ) वेद वाणियों के दश सहस्त्र मन्त्र, विद्वान् लोग ( ददुः ) प्रदान करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - वत्सः काण्व ऋषिः ॥ १—४५ इन्द्रः। ४६—४८ तिरिन्दिरस्य पारशव्यस्य दानस्तुतिर्देवताः॥ छन्दः—१—१३, १५—१७, १९, २५—२७, २९, ३०, ३२, ३५, ३८, ४२ गायत्री। १४, १८, २३, ३३, ३४, ३६, ३७, ३९—४१, ४३, ४५, ४८ निचृद् गायत्री। २० आर्ची स्वराड् गायत्री। २४, ४७ पादनिचृद् गायत्री। २१, २२, २८, ३१, ४४, ४६ आर्षी विराड् गायत्री ॥
इस भाष्य को एडिट करें