ऋग्वेद - मण्डल 8/ सूक्त 6/ मन्त्र 48
ऋषिः - वत्सः काण्वः
देवता - तिरिन्दिरस्य पारशव्यस्य दानस्तुतिः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
उदा॑नट् ककु॒हो दिव॒मुष्ट्रा॑ञ्चतु॒र्युजो॒ दद॑त् । श्रव॑सा॒ याद्वं॒ जन॑म् ॥
स्वर सहित पद पाठउत् । आ॒न॒ट् । क॒कु॒हः । दिव॑म् । उष्ट्रा॑न् । च॒तुः॒ऽयुजः॑ । दद॑त् । श्रव॑सा । याद्व॑म् । जन॑म् ॥
स्वर रहित मन्त्र
उदानट् ककुहो दिवमुष्ट्राञ्चतुर्युजो ददत् । श्रवसा याद्वं जनम् ॥
स्वर रहित पद पाठउत् । आनट् । ककुहः । दिवम् । उष्ट्रान् । चतुःऽयुजः । ददत् । श्रवसा । याद्वम् । जनम् ॥ ८.६.४८
ऋग्वेद - मण्डल » 8; सूक्त » 6; मन्त्र » 48
अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 8
अष्टक » 5; अध्याय » 8; वर्ग » 17; मन्त्र » 8
विषय - समदर्शी को बड़ा लाभ ।
भावार्थ -
( श्रवसा ) श्रवण करने योग्य ज्ञान तथा अन्न के निमित्त ( या जनम् ) यत्नशील मनुष्य को (ककुहः उद् आनट् ) सर्वश्रेष्ठ प्रभु उन्नत करता है। और वह ( चतुर्युजः ) धर्म, अर्थ, काम, मोक्ष चारों के साथ मनोयोग करने वाले ( उष्ट्रान् ) नाना पदार्थों की कामना करने वाले लोगों को अथवा अन्तःकरण की चारों वृत्तियों का विरोध करने वाले, कर्मबीजों को ज्ञानाग्नि से दहन करने वालों को भी ( दिवं ददत् ) ज्ञानप्रकाश प्रदान करता हुआ ( ककुहः ) सर्वश्रेष्ठ प्रभु ( श्रवसा उदानट् ) ज्ञान द्वारा ही उन्नत करता है।
टिप्पणी -
तुर्वश: चतुर्वशः चतुरो धर्मार्थकाममोक्षान् कामयन्ते इति तुर्वशाः मनुष्याः। त एव चतुर्युज उष्ट्राः। अथवा—चतुरः अन्तःकरणवृत्तीन् युञ्जते समादधति निरुन्धन्ति, इति चतुर्युजः। ज्ञानाग्निना कर्माणि उषन्ति दहन्ति ते उष्ट्राः। इति सप्तदशो वर्गः॥
ऋषि | देवता | छन्द | स्वर - वत्सः काण्व ऋषिः ॥ १—४५ इन्द्रः। ४६—४८ तिरिन्दिरस्य पारशव्यस्य दानस्तुतिर्देवताः॥ छन्दः—१—१३, १५—१७, १९, २५—२७, २९, ३०, ३२, ३५, ३८, ४२ गायत्री। १४, १८, २३, ३३, ३४, ३६, ३७, ३९—४१, ४३, ४५, ४८ निचृद् गायत्री। २० आर्ची स्वराड् गायत्री। २४, ४७ पादनिचृद् गायत्री। २१, २२, २८, ३१, ४४, ४६ आर्षी विराड् गायत्री ॥
इस भाष्य को एडिट करें