ऋग्वेद - मण्डल 8/ सूक्त 7/ मन्त्र 1
प्र यद्व॑स्त्रि॒ष्टुभ॒मिषं॒ मरु॑तो॒ विप्रो॒ अक्ष॑रत् । वि पर्व॑तेषु राजथ ॥
स्वर सहित पद पाठप्र । यत् । वः॒ । त्रि॒ऽस्तुभ॑म् । इष॑म् । मरु॑तः । विप्रः॑ । अक्ष॑रत् । वि । पर्व॑तेषु । रा॒ज॒थ॒ ॥
स्वर रहित मन्त्र
प्र यद्वस्त्रिष्टुभमिषं मरुतो विप्रो अक्षरत् । वि पर्वतेषु राजथ ॥
स्वर रहित पद पाठप्र । यत् । वः । त्रिऽस्तुभम् । इषम् । मरुतः । विप्रः । अक्षरत् । वि । पर्वतेषु । राजथ ॥ ८.७.१
ऋग्वेद - मण्डल » 8; सूक्त » 7; मन्त्र » 1
अष्टक » 5; अध्याय » 8; वर्ग » 18; मन्त्र » 1
अष्टक » 5; अध्याय » 8; वर्ग » 18; मन्त्र » 1
विषय - मरुद्गण। वायुओं के तुल्य बलवान् वीरों और विद्वान् पुरुषों के कर्त्तव्यों का उपदेश।
भावार्थ -
जिस प्रकार जब ( मरुतः पर्वतेषु वि राजथ ) वायुगण मेघों में विशेष विद्युत् दीप्ति उत्पन्न करते हैं तब ( विप्रः इषं अक्षरत् ) रूप से विशेष जल से पूर्ण मेघ वृष्टि को ( त्रिष्टुभम् ) पृथिवी के प्रति सेचन करता है। इसी प्रकार हे ( मरुतः ) प्राणो ! ( यत् ) जब ( विप्रः ) पुरुष ( त्रिष्टुभम् ) तीन कालों में ( इषं ) अन्न रस को ( प्र अक्षरत् ) अच्छी प्रकार देह में सेचन करता है तब हे प्राणो ! तुम ( पर्वतेषु ) पर्व अर्थात् पोरुओं से युक्त देह के अंगों में (वि राजथ) विराजते हो । अथवा—हे ( मरुतः ) वीर मनुष्यो ! ( विप्रः ) ज्ञान और ऐश्वर्य को पूर्ण करने वाला विद्वान् राजा ( व: ) आप लोगों की ( त्रिष्टुभम् इषम् ) क्षात्रबल से युक्त सेना को ( प्र अक्षरत् ) आगे बढ़ाता है तब आप लोग ( पर्वतेषु ) पर्वतों अर्थात् पर्व पर्व, वा खण्ड २ युक्त सैन्य दलों में विशेष रूप से सुशोभित होओ !
टिप्पणी -
त्रिष्टुप्—त्रिष्टुप् इन्द्रस्य वज्रः। ऐ० २ । २ । इन्द्रस्त्रिष्टुप् । श० ६ । । ६ । २ । ७ ॥ इन्द्रियं वै त्रिष्टुप् । तै० ३ । ३ । ९ । ८ ॥ वीर्यं वै त्रिष्टुप् । ऐ० १ । २ ॥ ओजो वा इन्द्रियं, वीर्यं वै त्रिष्टुप् । ऐ० ॥ ५ ॥ उरः स्त्रिष्टुप् । श०८ । ६ । २ । ७ ॥ क्षत्रं वै त्रिष्टुप् । कौ० ३ १५ ॥ त्रिष्टुप हि इयं पृथिवी ॥ श० २ । २ । १० ॥
ऋषि | देवता | छन्द | स्वर - पुनर्वत्सः काण्व ऋषिः॥ मरुतो देवताः॥ छन्दः—१, ३—५, ७—१३, १७—१९, २१, २८, ३०—३२, ३४ गायत्री । २, ६, १४, १६, २०,२२—२७, ३५, ३६ निचृद् गायत्री। १५ पादनिचृद् गायत्री। २९, ३३ आर्षी विराड् गायत्री षट्त्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें