ऋग्वेद - मण्डल 8/ सूक्त 67/ मन्त्र 1
ऋषिः - मत्स्यः साम्मदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनध्दाः
देवता - आदित्याः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
त्यान्नु क्ष॒त्रियाँ॒ अव॑ आदि॒त्यान्या॑चिषामहे । सु॒मृ॒ळी॒काँ अ॒भिष्ट॑ये ॥
स्वर सहित पद पाठत्यान् । नु । क्ष॒त्रिया॑न् । अवः॑ । आ॒दि॒त्यान् । या॒चि॒षा॒म॒हे॒ । सु॒ऽमृ॒ळी॒कान् । अ॒भिष्ट॑ये ॥
स्वर रहित मन्त्र
त्यान्नु क्षत्रियाँ अव आदित्यान्याचिषामहे । सुमृळीकाँ अभिष्टये ॥
स्वर रहित पद पाठत्यान् । नु । क्षत्रियान् । अवः । आदित्यान् । याचिषामहे । सुऽमृळीकान् । अभिष्टये ॥ ८.६७.१
ऋग्वेद - मण्डल » 8; सूक्त » 67; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 51; मन्त्र » 1
अष्टक » 6; अध्याय » 4; वर्ग » 51; मन्त्र » 1
विषय - आदित्य सदृश तेजस्वी, धनवान् बलशाली लोगों के कर्त्तव्य।
भावार्थ -
हम (तान्) उन (क्षत्रियान्) धनवान् और बलशाली (सुमृडीकान् ) उत्तम सुखप्रद, (आदित्यान्) किरणों वा बारह मासों के समान तेजस्वी दान, कर आदि लेने वाले, विद्वानों और क्षत्रियों को ( अभिष्टये ) अपने अभीष्ट सुख को प्राप्त करने के लिये ( अवः याचिषामहे ) विनय पूर्वक धन, ज्ञानादि की याचना करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मत्स्यः सांमदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनद्धा ऋषयः॥ आदित्या देवताः। छन्दः—१—३, ५, ७, ९, १३—१५, २१ निचृद् गायत्री। ४, १० विराड् गायत्री। ६, ८, ११, १२, १६—२० गायत्री॥
इस भाष्य को एडिट करें