ऋग्वेद - मण्डल 8/ सूक्त 67/ मन्त्र 2
ऋषिः - मत्स्यः साम्मदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनध्दाः
देवता - आदित्याः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
मि॒त्रो नो॒ अत्यं॑ह॒तिं वरु॑णः पर्षदर्य॒मा । आ॒दि॒त्यासो॒ यथा॑ वि॒दुः ॥
स्वर सहित पद पाठमि॒त्रः । नः॒ । अति॑ । अं॒ह॒तिम् । वरु॑णः । प॒र्ष॒त् । अ॒र्य॒मा । आ॒दि॒त्यासः॑ । यथा॑ । वि॒दुः ॥
स्वर रहित मन्त्र
मित्रो नो अत्यंहतिं वरुणः पर्षदर्यमा । आदित्यासो यथा विदुः ॥
स्वर रहित पद पाठमित्रः । नः । अति । अंहतिम् । वरुणः । पर्षत् । अर्यमा । आदित्यासः । यथा । विदुः ॥ ८.६७.२
ऋग्वेद - मण्डल » 8; सूक्त » 67; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 51; मन्त्र » 2
अष्टक » 6; अध्याय » 4; वर्ग » 51; मन्त्र » 2
विषय - वे प्रजा को पाप से मुक्त करें और प्रजा का पालन करें।
भावार्थ -
( मित्रः ) स्नेही जन ( वरुणः ) श्रेष्ठ पुरुष, ( अर्यमा )शत्रुओं का नियन्ता न्यायकारी जन, और ( आदित्यासः ) तेजस्वी ४८ वर्ष के ब्रह्मचर्य के पालक जन भी ( यथा विदुः ) जैसे अच्छा जानें वैसे ( नः ) हमें ( अंहतिं अतिपर्षत् ) पाप से पार करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मत्स्यः सांमदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनद्धा ऋषयः॥ आदित्या देवताः। छन्दः—१—३, ५, ७, ९, १३—१५, २१ निचृद् गायत्री। ४, १० विराड् गायत्री। ६, ८, ११, १२, १६—२० गायत्री॥
इस भाष्य को एडिट करें