ऋग्वेद - मण्डल 8/ सूक्त 67/ मन्त्र 3
ऋषिः - मत्स्यः साम्मदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनध्दाः
देवता - आदित्याः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
तेषां॒ हि चि॒त्रमु॒क्थ्यं१॒॑ वरू॑थ॒मस्ति॑ दा॒शुषे॑ । आ॒दि॒त्याना॑मरं॒कृते॑ ॥
स्वर सहित पद पाठतेषा॑म् । हि । चि॒त्रम् । उ॒क्थ्य॑म् । वरू॑थम् । अस्ति॑ । दा॒शुषे॑ । आ॒दि॒त्याना॑म् । अ॒र॒म्ऽकृते॑ ॥
स्वर रहित मन्त्र
तेषां हि चित्रमुक्थ्यं१ वरूथमस्ति दाशुषे । आदित्यानामरंकृते ॥
स्वर रहित पद पाठतेषाम् । हि । चित्रम् । उक्थ्यम् । वरूथम् । अस्ति । दाशुषे । आदित्यानाम् । अरम्ऽकृते ॥ ८.६७.३
ऋग्वेद - मण्डल » 8; सूक्त » 67; मन्त्र » 3
अष्टक » 6; अध्याय » 4; वर्ग » 51; मन्त्र » 3
अष्टक » 6; अध्याय » 4; वर्ग » 51; मन्त्र » 3
विषय - वे प्रजा को पाप से मुक्त करें और प्रजा का पालन करें।
भावार्थ -
( तेषां आदित्यानां ) उन विद्वान् तपस्वी जनों का ( अरंकृते ) अत्यन्त अधिक श्रम करने वाले ( दाशुषे ) दानशील जन के लिये ( चित्रम् ) अद्भुत ( उक्थ्यम् ) स्तुत्य ( वरूथम् ) दुःखवारक धन ( असि ) है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मत्स्यः सांमदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनद्धा ऋषयः॥ आदित्या देवताः। छन्दः—१—३, ५, ७, ९, १३—१५, २१ निचृद् गायत्री। ४, १० विराड् गायत्री। ६, ८, ११, १२, १६—२० गायत्री॥
इस भाष्य को एडिट करें