Loading...
ऋग्वेद मण्डल - 8 के सूक्त 67 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 67/ मन्त्र 4
    ऋषिः - मत्स्यः साम्मदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनध्दाः देवता - आदित्याः छन्दः - विराड्गायत्री स्वरः - षड्जः

    महि॑ वो मह॒तामवो॒ वरु॑ण॒ मित्रार्य॑मन् । अवां॒स्या वृ॑णीमहे ॥

    स्वर सहित पद पाठ

    महि॑ । वः॒ । म॒ह॒ताम् । अवः॑ । वरु॑ण । मित्र॑ । अर्य॑मन् । अवां॑सि । आ । वृ॒णी॒म॒हे॒ ॥


    स्वर रहित मन्त्र

    महि वो महतामवो वरुण मित्रार्यमन् । अवांस्या वृणीमहे ॥

    स्वर रहित पद पाठ

    महि । वः । महताम् । अवः । वरुण । मित्र । अर्यमन् । अवांसि । आ । वृणीमहे ॥ ८.६७.४

    ऋग्वेद - मण्डल » 8; सूक्त » 67; मन्त्र » 4
    अष्टक » 6; अध्याय » 4; वर्ग » 51; मन्त्र » 4

    भावार्थ -
    हे ( वरुण मित्र अर्यमन् ) श्रेष्ठ ! स्नेहवन् ! न्यायकारिन् ! ( वः महताम् ) आप बड़ों का ( महि अवः ) ज्ञान और पालन सामर्थ्य भी बड़ा है। आप लोगों से हम ( अवांसि वृणीमहे ) नाना ज्ञानों, रक्षाओं की याचना करते हैं।

    ऋषि | देवता | छन्द | स्वर - मत्स्यः सांमदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनद्धा ऋषयः॥ आदित्या देवताः। छन्दः—१—३, ५, ७, ९, १३—१५, २१ निचृद् गायत्री। ४, १० विराड् गायत्री। ६, ८, ११, १२, १६—२० गायत्री॥

    इस भाष्य को एडिट करें
    Top