ऋग्वेद - मण्डल 8/ सूक्त 67/ मन्त्र 5
ऋषिः - मत्स्यः साम्मदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनध्दाः
देवता - आदित्याः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
जी॒वान्नो॑ अ॒भि धे॑त॒नादि॑त्यासः पु॒रा हथा॑त् । कद्ध॑ स्थ हवनश्रुतः ॥
स्वर सहित पद पाठजी॒वान् । नः॒ । अ॒भि । धे॒त॒न॒ । आदि॑त्यासः । पु॒रा । हथा॑त् । कत् । ह॒ । स्थ॒ । ह॒व॒न॒ऽश्रु॒तः॒ ॥
स्वर रहित मन्त्र
जीवान्नो अभि धेतनादित्यासः पुरा हथात् । कद्ध स्थ हवनश्रुतः ॥
स्वर रहित पद पाठजीवान् । नः । अभि । धेतन । आदित्यासः । पुरा । हथात् । कत् । ह । स्थ । हवनऽश्रुतः ॥ ८.६७.५
ऋग्वेद - मण्डल » 8; सूक्त » 67; मन्त्र » 5
अष्टक » 6; अध्याय » 4; वर्ग » 51; मन्त्र » 5
अष्टक » 6; अध्याय » 4; वर्ग » 51; मन्त्र » 5
विषय - वे प्रजा को पाप से मुक्त करें और प्रजा का पालन करें।
भावार्थ -
हे ( आदित्यासः ) तेजस्वी पुरुषो ! ( पुरा हथात् ) मृत्यु से पहले आप लोग ( नः जीवान् ) हम जीवित जनों को ( अभि घेतन ) सदा पालन पोषण करते रहो, हे ( हवन-श्रुतः ) आह्वान के सुनने वालो ! आप ( कत् ह स्थ ) कहीं भी होवो, इस व्रत का पालन करो। इत्येकपञ्चाशत्तमो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - मत्स्यः सांमदो मान्यो वा मैत्रावरुणिर्बहवो वा मत्स्या जालनद्धा ऋषयः॥ आदित्या देवताः। छन्दः—१—३, ५, ७, ९, १३—१५, २१ निचृद् गायत्री। ४, १० विराड् गायत्री। ६, ८, ११, १२, १६—२० गायत्री॥
इस भाष्य को एडिट करें