Loading...
ऋग्वेद मण्डल - 8 के सूक्त 68 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 68/ मन्त्र 18
    ऋषिः - प्रियमेधः देवता - ऋक्षाश्वमेधयोर्दानस्तुतिः छन्दः - पादनिचृद्गायत्री स्वरः - षड्जः

    ऐषु॑ चेत॒द्वृष॑ण्वत्य॒न्तॠ॒ज्रेष्वरु॑षी । स्व॒भी॒शुः कशा॑वती ॥

    स्वर सहित पद पाठ

    आ । एषु॑ । चे॒त॒त् । वृष॑ण्ऽवती । अ॒न्तः । ऋ॒ज्रेषु॑ । अरु॑षी । सु॒ऽअ॒भी॒शुः । कशा॑ऽवती ॥


    स्वर रहित मन्त्र

    ऐषु चेतद्वृषण्वत्यन्तॠज्रेष्वरुषी । स्वभीशुः कशावती ॥

    स्वर रहित पद पाठ

    आ । एषु । चेतत् । वृषण्ऽवती । अन्तः । ऋज्रेषु । अरुषी । सुऽअभीशुः । कशाऽवती ॥ ८.६८.१८

    ऋग्वेद - मण्डल » 8; सूक्त » 68; मन्त्र » 18
    अष्टक » 6; अध्याय » 5; वर्ग » 4; मन्त्र » 3

    भावार्थ -
    ( एषु ऋज्रेषु ) इन ऋजु, धर्म मार्ग में चलने वाले विद्वानों के ऊपर या ( वृषण्वती ) बलवान् पुरुषों वा दृढ़ नायक सभापति वाली, ( अरुषी ) तेजस्विनी, (सु-अभीशुः ) सुप्रबद्ध नियम व्यवस्था से सम्पन्न (कक्षावती) वाणी, वा आज्ञा की स्वामिनी राजसभा ( आचेतत् ) सब कुछ विचार किया करे। ( २ ) अध्यात्म में—( एषु ) इन ( ऋज्रेषु ) गतिशील प्राणों पर उनमें ( वृषण्वती ) बलवान् मन की स्वामिनी, ( अरुषी ) दीप्तिमती, ( सु-अभी: ) देह की संचालक ज्ञानतन्तुओं की स्वामिनी, (कशावती) वाणी की स्वामिनी (अचेतत् ) देह में सर्वत्र चेतना को प्रकट करती है।

    ऋषि | देवता | छन्द | स्वर - प्रियमेध ऋषिः॥ १—१३ इन्द्रः। १४—१९ ऋक्षाश्वमेधयोर्दानस्तुतिर्देवता॥ छन्दः—१ अनुष्टुप्। ४, ७ विराडनुष्टुप्। १० निचृदनुष्टुप्। २, ३, १५ गायत्री। ५, ६, ८, १२, १३, १७, १९ निचृद् गायत्री। ११ विराड् गायत्री। ९, १४, १८ पादनिचृद गायत्री। १६ आर्ची स्वराड् गायत्री॥ एकोनविंशत्यृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top