ऋग्वेद - मण्डल 8/ सूक्त 68/ मन्त्र 18
ऋषिः - प्रियमेधः
देवता - ऋक्षाश्वमेधयोर्दानस्तुतिः
छन्दः - पादनिचृद्गायत्री
स्वरः - षड्जः
ऐषु॑ चेत॒द्वृष॑ण्वत्य॒न्तॠ॒ज्रेष्वरु॑षी । स्व॒भी॒शुः कशा॑वती ॥
स्वर सहित पद पाठआ । एषु॑ । चे॒त॒त् । वृष॑ण्ऽवती । अ॒न्तः । ऋ॒ज्रेषु॑ । अरु॑षी । सु॒ऽअ॒भी॒शुः । कशा॑ऽवती ॥
स्वर रहित मन्त्र
ऐषु चेतद्वृषण्वत्यन्तॠज्रेष्वरुषी । स्वभीशुः कशावती ॥
स्वर रहित पद पाठआ । एषु । चेतत् । वृषण्ऽवती । अन्तः । ऋज्रेषु । अरुषी । सुऽअभीशुः । कशाऽवती ॥ ८.६८.१८
ऋग्वेद - मण्डल » 8; सूक्त » 68; मन्त्र » 18
अष्टक » 6; अध्याय » 5; वर्ग » 4; मन्त्र » 3
अष्टक » 6; अध्याय » 5; वर्ग » 4; मन्त्र » 3
विषय - अध्यात्म व्याख्या। देह में वाणीवत् राष्ट्र में राजसभा का रूप।
भावार्थ -
( एषु ऋज्रेषु ) इन ऋजु, धर्म मार्ग में चलने वाले विद्वानों के ऊपर या ( वृषण्वती ) बलवान् पुरुषों वा दृढ़ नायक सभापति वाली, ( अरुषी ) तेजस्विनी, (सु-अभीशुः ) सुप्रबद्ध नियम व्यवस्था से सम्पन्न (कक्षावती) वाणी, वा आज्ञा की स्वामिनी राजसभा ( आचेतत् ) सब कुछ विचार किया करे। ( २ ) अध्यात्म में—( एषु ) इन ( ऋज्रेषु ) गतिशील प्राणों पर उनमें ( वृषण्वती ) बलवान् मन की स्वामिनी, ( अरुषी ) दीप्तिमती, ( सु-अभी: ) देह की संचालक ज्ञानतन्तुओं की स्वामिनी, (कशावती) वाणी की स्वामिनी (अचेतत् ) देह में सर्वत्र चेतना को प्रकट करती है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रियमेध ऋषिः॥ १—१३ इन्द्रः। १४—१९ ऋक्षाश्वमेधयोर्दानस्तुतिर्देवता॥ छन्दः—१ अनुष्टुप्। ४, ७ विराडनुष्टुप्। १० निचृदनुष्टुप्। २, ३, १५ गायत्री। ५, ६, ८, १२, १३, १७, १९ निचृद् गायत्री। ११ विराड् गायत्री। ९, १४, १८ पादनिचृद गायत्री। १६ आर्ची स्वराड् गायत्री॥ एकोनविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें