ऋग्वेद - मण्डल 8/ सूक्त 68/ मन्त्र 19
ऋषिः - प्रियमेधः
देवता - ऋक्षाश्वमेधयोर्दानस्तुतिः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
न यु॒ष्मे वा॑जबन्धवो निनि॒त्सुश्च॒न मर्त्य॑: । अ॒व॒द्यमधि॑ दीधरत् ॥
स्वर सहित पद पाठन । यु॒ष्मे इति॑ । वा॒ज॒ऽब॒न्ध॒वः॒ । नि॒नि॒त्सुः । च॒न । मर्त्यः॑ । अ॒व॒द्यम् । अधि॑ । दी॒ध॒र॒त् ॥
स्वर रहित मन्त्र
न युष्मे वाजबन्धवो निनित्सुश्चन मर्त्य: । अवद्यमधि दीधरत् ॥
स्वर रहित पद पाठन । युष्मे इति । वाजऽबन्धवः । निनित्सुः । चन । मर्त्यः । अवद्यम् । अधि । दीधरत् ॥ ८.६८.१९
ऋग्वेद - मण्डल » 8; सूक्त » 68; मन्त्र » 19
अष्टक » 6; अध्याय » 5; वर्ग » 4; मन्त्र » 4
अष्टक » 6; अध्याय » 5; वर्ग » 4; मन्त्र » 4
विषय - नियुक्त जनों को उपदेश कि कोई भी निन्दनीय कर्म न करें।
भावार्थ -
हे ( वाजबन्धवः ) राष्ट्र में ऐश्वर्य और अन्नादि वेतनों पर बंधे नियुक्त पुरुषो ! ( युष्मे ) तुम लोगों में से कोई भी ( मर्त्यः निनित्सुः चन ) निन्दा करने वाला होकर ( अवद्यम् न अधि दीधरत्) निन्दनीय कार्य, दुष्ट फल को न धारण करे। अर्थात् कोई भी परस्पर की निन्दा वा बुरा काम न करे। इति चतुर्थो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - प्रियमेध ऋषिः॥ १—१३ इन्द्रः। १४—१९ ऋक्षाश्वमेधयोर्दानस्तुतिर्देवता॥ छन्दः—१ अनुष्टुप्। ४, ७ विराडनुष्टुप्। १० निचृदनुष्टुप्। २, ३, १५ गायत्री। ५, ६, ८, १२, १३, १७, १९ निचृद् गायत्री। ११ विराड् गायत्री। ९, १४, १८ पादनिचृद गायत्री। १६ आर्ची स्वराड् गायत्री॥ एकोनविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें