ऋग्वेद - मण्डल 8/ सूक्त 70/ मन्त्र 1
यो राजा॑ चर्षणी॒नां याता॒ रथे॑भि॒रध्रि॑गुः । विश्वा॑सां तरु॒ता पृत॑नानां॒ ज्येष्ठो॒ यो वृ॑त्र॒हा गृ॒णे ॥
स्वर सहित पद पाठयः । राजा॑ । च॒र्षणी॒नाम् । याता॑ । रथे॑भिः । अध्रि॑ऽगुः । विश्वा॑साम् । त॒रु॒ता । पृत॑नानाम् । ज्येष्ठः॑ । यः । वृ॒त्र॒ऽहा । गृ॒णे ॥
स्वर रहित मन्त्र
यो राजा चर्षणीनां याता रथेभिरध्रिगुः । विश्वासां तरुता पृतनानां ज्येष्ठो यो वृत्रहा गृणे ॥
स्वर रहित पद पाठयः । राजा । चर्षणीनाम् । याता । रथेभिः । अध्रिऽगुः । विश्वासाम् । तरुता । पृतनानाम् । ज्येष्ठः । यः । वृत्रऽहा । गृणे ॥ ८.७०.१
ऋग्वेद - मण्डल » 8; सूक्त » 70; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 8; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 8; मन्त्र » 1
विषय - सर्वोपरि नायक शासक का वर्णन।
भावार्थ -
( यः चर्षणीनां राजा ) जो सब मनुष्यों में से सूर्यवत् दीप्तिमान् ( रथेभिः याता ) रथों से आक्रमण या प्रयाण करने हारा, ( अध्रिगुः ) जिसके आगे बढ़ने को कोई न रोक सके, ऐसा सर्वोपरि नायक, (यः विश्वासां पृतनानां ) जो समस्त सेनाओं का नाश करने वाला, ( ज्येष्ठः ) सबसे बड़ा, ( वृत्रहा ) विघ्नकारी दुष्टों को दण्ड देने वाला है मैं (गृणे) उसकी स्तुति करूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - पुरुहन्मा ऋषिः॥ इन्द्रो देवता॥ छन्दः—१ पादनिचृद् बृहती। ५, ७ विराड् बृहती। ३ निचृद् बृहती। ८, १० आर्ची स्वराड् बृहती। १२ आर्ची बृहती। ९, ११ बृहती। २, ६ निचृत् पंक्तिः। ४ पंक्ति:। १३ उष्णिक्। १५ निचृदुष्णिक्। १४ भुरिगनुष्टुप्॥ पञ्चदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें