ऋग्वेद - मण्डल 8/ सूक्त 73/ मन्त्र 17
अ॒श्विना॒ सु वि॒चाक॑शद्वृ॒क्षं प॑रशु॒माँ इ॑व । अन्ति॒ षद्भू॑तु वा॒मव॑: ॥
स्वर सहित पद पाठअ॒श्विना॑ । सु । वि॒ऽचाक॑शत् । वृ॒क्षम् । प॒र॒शु॒मान्ऽइ॑व । अन्ति॑ । सत् । भू॒तु॒ । वा॒म् । अवः॑ ॥
स्वर रहित मन्त्र
अश्विना सु विचाकशद्वृक्षं परशुमाँ इव । अन्ति षद्भूतु वामव: ॥
स्वर रहित पद पाठअश्विना । सु । विऽचाकशत् । वृक्षम् । परशुमान्ऽइव । अन्ति । सत् । भूतु । वाम् । अवः ॥ ८.७३.१७
ऋग्वेद - मण्डल » 8; सूक्त » 73; मन्त्र » 17
अष्टक » 6; अध्याय » 5; वर्ग » 20; मन्त्र » 7
अष्टक » 6; अध्याय » 5; वर्ग » 20; मन्त्र » 7
विषय - स्त्रीपुरुषों को उत्तम उपदेश।
भावार्थ -
हे ( अश्विना ) सूर्य चन्द्रवत् ज्ञानी पुरुषो ! ( परशुमान् इव वृक्षं ) परशु वाला पुरुष जिस प्रकार वृक्ष को काटता है उसी प्रकार सूर्य चन्द्रवत् ज्ञान-ज्योति वाला पुरुष (सु वि-चाकशत्) प्रकाशमान हो, अज्ञानतम को नाश करता है। (वाम् अवः सत् अन्ति भूतु ) तुम्हारा तेज सदा तुम्हारे वा हमारे समीप हो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गोपवन आत्रेयः सप्तवध्रिर्वा ऋषिः॥ अश्विनौ देवते॥ छन्दः—१, २, ४, ५, ७, ९–११, १६—१८ गायत्री। ३, ८, १२—१५ निचृद गायत्री। ६ विराड गायत्री॥ अष्टादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें