ऋग्वेद - मण्डल 8/ सूक्त 74/ मन्त्र 1
वि॒शोवि॑शो वो॒ अति॑थिं वाज॒यन्त॑: पुरुप्रि॒यम् । अ॒ग्निं वो॒ दुर्यं॒ वच॑: स्तु॒षे शू॒षस्य॒ मन्म॑भिः ॥
स्वर सहित पद पाठवि॒शःऽवि॑सः । वः॒ । अति॑थिम् । वा॒ज॒ऽयन्तः॑ । पु॒रु॒ऽप्रि॒यम् । अ॒ग्निम् । वः॒ । दुर्य॑म् । वचः॑ । स्तु॒षे । शू॒षस्य॑ । मन्म॑ऽभिः ॥
स्वर रहित मन्त्र
विशोविशो वो अतिथिं वाजयन्त: पुरुप्रियम् । अग्निं वो दुर्यं वच: स्तुषे शूषस्य मन्मभिः ॥
स्वर रहित पद पाठविशःऽविसः । वः । अतिथिम् । वाजऽयन्तः । पुरुऽप्रियम् । अग्निम् । वः । दुर्यम् । वचः । स्तुषे । शूषस्य । मन्मऽभिः ॥ ८.७४.१
ऋग्वेद - मण्डल » 8; सूक्त » 74; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 21; मन्त्र » 1
अष्टक » 6; अध्याय » 5; वर्ग » 21; मन्त्र » 1
विषय - विद्वान् का आदर करने का उपदेश।
भावार्थ -
हे विद्वान् पुरुषो ! आप लोग ( वाजयन्तः ) ज्ञान, बल की कामना से युक्त ( पुरु-प्रियम् ) आप में से बहुतों को प्रिय, ( विशः- विशः अतिथिम् ) समस्त प्रजाओं के अतिथि रूप ( अग्निं ) तेजस्वी, ज्ञानी पुरुष की ( मन्मभिः ) मन्त्रों द्वारा ( शूषस्य ) सुख प्राप्ति के लिये सेवा करें। और मैं भी ( वः ) आप लोगों को ( दुर्यं वचः स्तुषे ) उत्तम वचन का उपदेश करता हूं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - गोपवन आत्रेय ऋषि:॥ देवताः—१—१२ अग्निः। १३—१५ श्रुतर्वण आर्क्ष्यस्य दानस्तुतिः। छन्द्रः—१, १० निचुदनुष्टुप्। ४, १३—१५ विराडनुष्टुप्। ७ पादनिचुदनुष्टुप्। २, ११ गायत्री। ५, ६, ८, ९, १२ निचृद् गायत्री। ३ विराड् गायत्री॥ पञ्चदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें