Loading...
ऋग्वेद मण्डल - 8 के सूक्त 76 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 76/ मन्त्र 1
    ऋषिः - कुरुसुतिः काण्वः देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    इ॒मं नु मा॒यिनं॑ हुव॒ इन्द्र॒मीशा॑न॒मोज॑सा । म॒रुत्व॑न्तं॒ न वृ॒ञ्जसे॑ ॥

    स्वर सहित पद पाठ

    इ॒मम् । नु । मा॒यिन॑म् । हु॒वे॒ । इन्द्र॑म् । ईशा॑नम् । ओज॑सा । म॒रुत्व॑न्तम् । न वृ॒ञ्जसे॑ ॥


    स्वर रहित मन्त्र

    इमं नु मायिनं हुव इन्द्रमीशानमोजसा । मरुत्वन्तं न वृञ्जसे ॥

    स्वर रहित पद पाठ

    इमम् । नु । मायिनम् । हुवे । इन्द्रम् । ईशानम् । ओजसा । मरुत्वन्तम् । न वृञ्जसे ॥ ८.७६.१

    ऋग्वेद - मण्डल » 8; सूक्त » 76; मन्त्र » 1
    अष्टक » 6; अध्याय » 5; वर्ग » 27; मन्त्र » 1

    भावार्थ -
    मैं ( इमं ) इस ( मायिनं ) माया, बुद्धि कौशलों से युक्त, इन्द्रम् ) ऐश्वर्यवान्, (ओजसा ईशानम्) बल पराक्रम से सबके स्वामी, ( मरुत्वन्तं न ) प्राणवान् आत्मा के समान, वायुवद् बलशाली पुरुषों के स्वामी पुरुष को ( वृक्षसे ) शत्रु के नाश के लिये ( हुवे नु ) आह्वान करता, प्रार्थना करता हूं।

    ऋषि | देवता | छन्द | स्वर - कुरुसुतिः काण्व ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, २, ५, ६, ८—१२ गायत्री। ३, ४, ७ निचृद् गायत्री॥ द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top