Loading...
ऋग्वेद मण्डल - 8 के सूक्त 86 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 86/ मन्त्र 2
    ऋषिः - कृष्णो विश्वको वा कार्ष्णिः देवता - अश्विनौ छन्दः - निचृज्जगती स्वरः - निषादः

    क॒था नू॒नं वां॒ विम॑ना॒ उप॑ स्तवद्यु॒वं धियं॑ ददथु॒र्वस्य॑इष्टये । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥

    स्वर सहित पद पाठ

    क॒था । नू॒नम् । वा॒म् । विऽम॑नाः । उप॑ । स्त॒व॒त् । यु॒वम् । धिय॑म् । द॒द॒थुः॒ । वस्यः॑ऽइष्टये । ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥


    स्वर रहित मन्त्र

    कथा नूनं वां विमना उप स्तवद्युवं धियं ददथुर्वस्यइष्टये । ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥

    स्वर रहित पद पाठ

    कथा । नूनम् । वाम् । विऽमनाः । उप । स्तवत् । युवम् । धियम् । ददथुः । वस्यःऽइष्टये । ता । वाम् । विश्वकः । हवते । तनूऽकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥ ८.८६.२

    ऋग्वेद - मण्डल » 8; सूक्त » 86; मन्त्र » 2
    अष्टक » 6; अध्याय » 6; वर्ग » 9; मन्त्र » 2

    भावार्थ -
    ( नूनं ) निश्चय ही ( वि-मनाः ) विपरीत चित्त वा ज्ञान वाला वा अज्ञानी मनुष्य ( वां ) तुम दोनों की ( कथा उपस्तुवत् ) कैसे गुण स्तुति कर सकता है ? ( युवम् ) तुम दोनों ( इष्टये ) इच्छा पूर्ति के लिये ( धियं वस्यः ददथुः ) उत्तम बुद्धि और उत्तम धन प्रदान करते हो। ( ता वां ) उन आप दोनों की ( तनू-कृथे विश्वकः हवते ) अपने देह के सुखार्थ सभी बुलाते हैं। तुम दोनों ( नः सख्या मा वि यौष्टं ) हमें मित्र भाव से पृथक् मत करो और ( वि मुमोचतम् ) विविध दुःखों से छुड़ाओ वा सखित्व से हमें ( मा वि मुमोचतम् ) मत त्याग करो।

    ऋषि | देवता | छन्द | स्वर - कृष्णो विश्वको वा कार्ष्णिऋषिः॥ अश्विनौ देवते॥ छन्दः—१, ३ विराड् जगती। २, ४, ५ निचृज्जगती॥

    इस भाष्य को एडिट करें
    Top