ऋग्वेद - मण्डल 8/ सूक्त 86/ मन्त्र 1
ऋषिः - कृष्णो विश्वको वा कार्ष्णिः
देवता - अश्विनौ
छन्दः - विराड्जगती
स्वरः - निषादः
उ॒भा हि द॒स्रा भि॒षजा॑ मयो॒भुवो॒भा दक्ष॑स्य॒ वच॑सो बभू॒वथु॑: । ता वां॒ विश्व॑को हवते तनूकृ॒थे मा नो॒ वि यौ॑ष्टं स॒ख्या मु॒मोच॑तम् ॥
स्वर सहित पद पाठउ॒भा । हि । द॒स्रा । भि॒षजा॑ । म॒यः॒ऽभुवा॑ । उ॒भा । दक्ष॑स्य । वच॑सः । ब॒भू॒वथुः॑ । ता । वा॒म् । विश्व॑कः । ह॒व॒ते॒ । त॒नू॒ऽकृ॒थे । मा । नः॒ । वि । यौ॒ष्ट॒म् । स॒ख्या । मु॒मोच॑तम् ॥
स्वर रहित मन्त्र
उभा हि दस्रा भिषजा मयोभुवोभा दक्षस्य वचसो बभूवथु: । ता वां विश्वको हवते तनूकृथे मा नो वि यौष्टं सख्या मुमोचतम् ॥
स्वर रहित पद पाठउभा । हि । दस्रा । भिषजा । मयःऽभुवा । उभा । दक्षस्य । वचसः । बभूवथुः । ता । वाम् । विश्वकः । हवते । तनूऽकृथे । मा । नः । वि । यौष्टम् । सख्या । मुमोचतम् ॥ ८.८६.१
ऋग्वेद - मण्डल » 8; सूक्त » 86; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 9; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 9; मन्त्र » 1
विषय - उत्तम स्त्री पुरुषों के कर्त्तव्य।
भावार्थ -
हे ( दस्त्रा ) रोगादि के नाशक (उभा) आप दोनों (भिषजा) भय से बचाने वाले, प्रेमपूर्वक मिलने जुलने वाले, वा रोगों को दूर करने वाले ( भयः-भुवा ) सुख के देने वाले, और ( उभा ) दोनों ( दक्षस्य वचसः ) बलयुक्त कर्म समर्थ वचन के बोलने वाले ( बभूवथुः ) होवो। ( ता वां ) आप दोनों को ( विश्वकः ) समस्त मनुष्य ( तनू-कृथे ) अपने आ देह के रक्षा के निमित्त ( हवते ) बुलाते हैं। आप दोनों ( सख्या ) मित्रता से ( नः ) हमें ( मा वि यौष्टं ) पृथक् न करो, सब से प्रेम रक्खो और ( नः मा मुमोचत् ) हमें त्याग न करो।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - कृष्णो विश्वको वा कार्ष्णिऋषिः॥ अश्विनौ देवते॥ छन्दः—१, ३ विराड् जगती। २, ४, ५ निचृज्जगती॥
इस भाष्य को एडिट करें