ऋग्वेद - मण्डल 8/ सूक्त 88/ मन्त्र 1
तं वो॑ द॒स्ममृ॑ती॒षहं॒ वसो॑र्मन्दा॒नमन्ध॑सः । अ॒भि व॒त्सं न स्वस॑रेषु धे॒नव॒ इन्द्रं॑ गी॒र्भिर्न॑वामहे ॥
स्वर सहित पद पाठतम् । वः॒ । द॒स्मम् । ऋ॒ति॒ऽसह॑म् । वसोः॑ । म॒न्दा॒नम् । अन्ध॑सः । अ॒भि । व॒त्सम् । न । स्वस॑रेषु । धे॒नवः॑ । इन्द्र॑म् । गीः॒ऽभिः । न॒वा॒म॒हे॒ ॥
स्वर रहित मन्त्र
तं वो दस्ममृतीषहं वसोर्मन्दानमन्धसः । अभि वत्सं न स्वसरेषु धेनव इन्द्रं गीर्भिर्नवामहे ॥
स्वर रहित पद पाठतम् । वः । दस्मम् । ऋतिऽसहम् । वसोः । मन्दानम् । अन्धसः । अभि । वत्सम् । न । स्वसरेषु । धेनवः । इन्द्रम् । गीःऽभिः । नवामहे ॥ ८.८८.१
ऋग्वेद - मण्डल » 8; सूक्त » 88; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 11; मन्त्र » 1
अष्टक » 6; अध्याय » 6; वर्ग » 11; मन्त्र » 1
विषय - सेनापति इन्द्र का वर्णन।
भावार्थ -
हे प्रजाजनो ! ( अन्धसः ) अन्नवत् उपभोग्य ( वसोः ) राष्ट्र में बसे प्रजा जन और ( वसोः ) धन राशि से ( मन्दानम् ) अति हर्षित ( तं ) उस ( दस्मम् ) शत्रुनाशक और ( ऋति-सहं ) शत्रुओं के पराजयकारी ( इन्द्रं ) ऐश्वर्यवान् सेनापति की हम लोग ( स्वसरेषु ) स्वयं वा सुख से बीतने वाले दिनों में, गोष्ठों में ( अभिवत्सं न धेनवः ) वच्छे के प्रति गौओं के समान ( स्वसरेषु ) सब दिनों ( गीर्भिः नवामहे ) वाणियों से स्तुति करें।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नोधा ऋषिः॥ इन्द्रो देवता। छन्दः—१, ३ बृहती। ५ निचृद बृहती। २, ४ पंकिः। ६ विराट् पंक्ति:॥ षडृचं सूक्तम्॥
इस भाष्य को एडिट करें