ऋग्वेद - मण्डल 8/ सूक्त 92/ मन्त्र 32
त्वयेदि॑न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृध॑: । त्वम॒स्माकं॒ तव॑ स्मसि ॥
स्वर सहित पद पाठत्वया॑ । इत् । इ॒न्द्र॒ । यु॒जा । व॒यम् । प्रति॑ । ब्रु॒वी॒म॒हि॒ । स्पृधः॑ । त्वम् । अ॒स्माक॑म् । तव॑ । स्म॒सि॒ ॥
स्वर रहित मन्त्र
त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृध: । त्वमस्माकं तव स्मसि ॥
स्वर रहित पद पाठत्वया । इत् । इन्द्र । युजा । वयम् । प्रति । ब्रुवीमहि । स्पृधः । त्वम् । अस्माकम् । तव । स्मसि ॥ ८.९२.३२
ऋग्वेद - मण्डल » 8; सूक्त » 92; मन्त्र » 32
अष्टक » 6; अध्याय » 6; वर्ग » 20; मन्त्र » 6
अष्टक » 6; अध्याय » 6; वर्ग » 20; मन्त्र » 6
विषय - उस के कर्त्तव्य।
भावार्थ -
( त्वया इत् युजा ) तुझ सहायक से ही ( वयं ) हम ( स्पृधः ) स्पर्धा करने वालों का ( प्रति बुवीमहि ) प्रति वचन वा उत्तर दे सकें। हे ( इन्द्र ) ऐश्वर्यवन् ! विद्वन् ! ( त्वम् अस्माकम् ) तू हमारा है और हम ( तव स्मसि ) तेरे हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - श्रुतकक्षः सुकक्षो वा ऋषिः॥ इन्द्रो देवता॥ छन्दः—१ विराडनुष्टुप् २, ४, ८—१२, २२, २५—२७, ३० निचृद् गायत्री। ३, ७, ३१, ३३ पादनिचृद् गायत्री। २ आर्ची स्वराड् गायत्री। ६, १३—१५, २८ विराड् गायत्री। १६—२१, २३, २४,२९, ३२ गायत्री॥ त्रयस्त्रिंशदृचं सूक्तम्॥
इस भाष्य को एडिट करें