Loading...
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 92/ मन्त्र 32
    ऋषिः - श्रुतकक्षः सुकक्षो वा देवता - इन्द्र: छन्दः - गायत्री स्वरः - षड्जः

    त्वयेदि॑न्द्र यु॒जा व॒यं प्रति॑ ब्रुवीमहि॒ स्पृध॑: । त्वम॒स्माकं॒ तव॑ स्मसि ॥

    स्वर सहित पद पाठ

    त्वया॑ । इत् । इ॒न्द्र॒ । यु॒जा । व॒यम् । प्रति॑ । ब्रु॒वी॒म॒हि॒ । स्पृधः॑ । त्वम् । अ॒स्माक॑म् । तव॑ । स्म॒सि॒ ॥


    स्वर रहित मन्त्र

    त्वयेदिन्द्र युजा वयं प्रति ब्रुवीमहि स्पृध: । त्वमस्माकं तव स्मसि ॥

    स्वर रहित पद पाठ

    त्वया । इत् । इन्द्र । युजा । वयम् । प्रति । ब्रुवीमहि । स्पृधः । त्वम् । अस्माकम् । तव । स्मसि ॥ ८.९२.३२

    ऋग्वेद - मण्डल » 8; सूक्त » 92; मन्त्र » 32
    अष्टक » 6; अध्याय » 6; वर्ग » 20; मन्त्र » 6

    भावार्थ -
    ( त्वया इत् युजा ) तुझ सहायक से ही ( वयं ) हम ( स्पृधः ) स्पर्धा करने वालों का ( प्रति बुवीमहि ) प्रति वचन वा उत्तर दे सकें। हे ( इन्द्र ) ऐश्वर्यवन् ! विद्वन् ! ( त्वम् अस्माकम् ) तू हमारा है और हम ( तव स्मसि ) तेरे हैं।

    ऋषि | देवता | छन्द | स्वर - श्रुतकक्षः सुकक्षो वा ऋषिः॥ इन्द्रो देवता॥ छन्दः—१ विराडनुष्टुप् २, ४, ८—१२, २२, २५—२७, ३० निचृद् गायत्री। ३, ७, ३१, ३३ पादनिचृद् गायत्री। २ आर्ची स्वराड् गायत्री। ६, १३—१५, २८ विराड् गायत्री। १६—२१, २३, २४,२९, ३२ गायत्री॥ त्रयस्त्रिंशदृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top