ऋग्वेद - मण्डल 8/ सूक्त 96/ मन्त्र 2
ऋषिः - तिरश्चीरद्युतानो वा मरुतः
देवता - इन्द्र:
छन्दः - निचृत्त्रिष्टुप्
स्वरः - धैवतः
अति॑विद्धा विथु॒रेणा॑ चि॒दस्त्रा॒ त्रिः स॒प्त सानु॒ संहि॑ता गिरी॒णाम् । न तद्दे॒वो न मर्त्य॑स्तुतुर्या॒द्यानि॒ प्रवृ॑द्धो वृष॒भश्च॒कार॑ ॥
स्वर सहित पद पाठअति॑ऽविद्धा । वि॒थु॒रेण॑ । चि॒त् । अस्रा॑ । त्रिः । स॒प्त । सानु॑ । सम्ऽहि॑ता । गि॒री॒णाम् । न । तत् । दे॒वः । न । मर्त्यः॑ । तु॒तु॒र्या॒त् । यानि॑ । प्रऽवृ॑द्धः । वृ॒ष॒भः । च॒कार॑ ॥
स्वर रहित मन्त्र
अतिविद्धा विथुरेणा चिदस्त्रा त्रिः सप्त सानु संहिता गिरीणाम् । न तद्देवो न मर्त्यस्तुतुर्याद्यानि प्रवृद्धो वृषभश्चकार ॥
स्वर रहित पद पाठअतिऽविद्धा । विथुरेण । चित् । अस्रा । त्रिः । सप्त । सानु । सम्ऽहिता । गिरीणाम् । न । तत् । देवः । न । मर्त्यः । तुतुर्यात् । यानि । प्रऽवृद्धः । वृषभः । चकार ॥ ८.९६.२
ऋग्वेद - मण्डल » 8; सूक्त » 96; मन्त्र » 2
अष्टक » 6; अध्याय » 6; वर्ग » 32; मन्त्र » 2
अष्टक » 6; अध्याय » 6; वर्ग » 32; मन्त्र » 2
विषय - राजा के वैभव के कर्त्तव्यों के साथ साथ जगत्उत्पादक परमेश्वर का वर्णन।
भावार्थ -
( विथुरेण चित् अस्त्रा ) व्यथादायी आघातकारी और इतस्ततः प्रक्षेप या सञ्चालन में समर्थ शक्ति द्वारा ( अतिविद्धा ) खूब पीड़ित या ताड़ित होकर ( सप्त त्रिः ) इकीसों तत्व ( गिरीणाम् ) भस्मवत् एक दूसरे को निगल जाने वाले, इधर उधर वा पर्वत मेघादिवत् भारी और ( सानु ) स्वरूप ( संहिता ) एकत्र संबद्ध हो जाते हैं। ( तत् ) उनको ( न देवः ) न कोई अन्य तेजस्वी तत्व ( न मर्त्यः ) न जीव ही ( तुतुर्यात् ) इस प्रकार कर सकता है, ( यानि ) जिन को ( प्रवृद्धः ) बड़ा, शक्तिशाली और ( वृषभः ) बलवान् प्रभु ( चकार ) कर लेता है। ( २ ) इसी प्रकार अकेला प्रबल राजा २१ सौ राजाओं को प्रबल सैन्य से पराजित करता है, ऐसा अन्य कोई नहीं कर पाता।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - तिरश्चीर्द्युतानो वा मरुत ऋषिः। देवताः—१-१४, १६-२१ इन्द्रः। १४ मरुतः। १५ इन्द्राबृहस्पती॥ छन्द:—१, २, ५, १३, १४ निचृत् त्रिष्टुप्। ३, ६, ७, १०, ११, १६ विराट् त्रिष्टुप्। ८, ९, १२ त्रिष्टुप्। १, ५, १८, १९ पादनिचृत् त्रिष्टुप्। ४, १७ पंक्तिः। २० निचृत् पंक्तिः। २१ विराट् पंक्तिः॥ एकविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें