Loading...
ऋग्वेद मण्डल - 8 के सूक्त 97 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 97/ मन्त्र 3
    ऋषिः - रेभः काश्यपः देवता - इन्द्र: छन्दः - भुरिगनुष्टुप् स्वरः - गान्धारः

    य इ॑न्द्र॒ सस्त्य॑व्र॒तो॑ऽनु॒ष्वाप॒मदे॑वयुः । स्वैः ष एवै॑र्मुमुर॒त्पोष्यं॑ र॒यिं स॑नु॒तर्धे॑हि॒ तं तत॑: ॥

    स्वर सहित पद पाठ

    यः । इ॒न्द्र॒ । सस्ति॑ । अ॒व्र॒तः । अ॒नु॒ऽस्वाप॑म् । अदे॑वऽयुः । स्वैः । सः । एवैः॑ । मु॒मु॒र॒त् । पोष्य॑म् । र॒यिम् । स॒नु॒तः । धे॒हि॒ । तम् । ततः॑ ॥


    स्वर रहित मन्त्र

    य इन्द्र सस्त्यव्रतोऽनुष्वापमदेवयुः । स्वैः ष एवैर्मुमुरत्पोष्यं रयिं सनुतर्धेहि तं तत: ॥

    स्वर रहित पद पाठ

    यः । इन्द्र । सस्ति । अव्रतः । अनुऽस्वापम् । अदेवऽयुः । स्वैः । सः । एवैः । मुमुरत् । पोष्यम् । रयिम् । सनुतः । धेहि । तम् । ततः ॥ ८.९७.३

    ऋग्वेद - मण्डल » 8; सूक्त » 97; मन्त्र » 3
    अष्टक » 6; अध्याय » 6; वर्ग » 36; मन्त्र » 3

    भावार्थ -
    हे ( इन्द्र ) दुष्टों को दण्ड देने हारे ! ( यः अव्रतः ) जो कर्महीन, व्रतहीन होकर ( सस्ति ) आलस्य में सोता है और जो ( अनुस्वापं ) निद्रा आलस्य के साथ २ ( अदेवयुः ) अपनी इन्द्रियों को वश में नहीं रखता वा विद्वानों, शुभ गुणों को नहीं चाहता, ( सः ) वह ( स्वैः एवैः ) अपने ही आचरणों से ( पोष्यं रयिं मुमुरत् ) पोषण योग्य जन और ऐश्वर्य का नाश करता है। ( ततः ) उस से हे ऐश्वर्यप्रद ! तू (तं रयिं) उस ऐश्वर्य को ( सनुतः धेहि ) कार्य और फल से वञ्चित कर।

    ऋषि | देवता | छन्द | स्वर - रेभः काश्यप ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ११ विराड् बृहती। २, ६, ९, १२ निचृद् बृहती। ४, ५, बृहती। ३ भुरिगनुष्टुप्। ७ अनुष्टुप्। १० भुरिग्जगती। १३ अतिजगती। १५ ककुम्मती जगती। १४ विराट् त्रिष्टुप्॥ पञ्चदशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top