Loading...
ऋग्वेद मण्डल - 8 के सूक्त 97 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 97/ मन्त्र 2
    ऋषिः - रेभः काश्यपः देवता - इन्द्र: छन्दः - निचृद्बृहती स्वरः - मध्यमः

    यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम् । यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥

    स्वर सहित पद पाठ

    यम् । इ॒न्द्र॒ । द॒धि॒षे । त्वम् । अश्व॑म् । गाम् । भा॒गम् । अव्य॑यम् । यज॑माने । सु॒न्व॒ति । दक्षि॑णाऽवति । तस्मि॑न् । तम् । धे॒हि॒ । मा । प॒णौ ॥


    स्वर रहित मन्त्र

    यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् । यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ ॥

    स्वर रहित पद पाठ

    यम् । इन्द्र । दधिषे । त्वम् । अश्वम् । गाम् । भागम् । अव्ययम् । यजमाने । सुन्वति । दक्षिणाऽवति । तस्मिन् । तम् । धेहि । मा । पणौ ॥ ८.९७.२

    ऋग्वेद - मण्डल » 8; सूक्त » 97; मन्त्र » 2
    अष्टक » 6; अध्याय » 6; वर्ग » 36; मन्त्र » 2

    भावार्थ -
    हे ( इन्द्र ) ऐश्वर्यवन् ! ( त्वं ) तू ( यम् अश्वम् ) जिस अश्व को, ( गां ) भूमि व पशु को और ( अव्ययं भागम् ) अक्षय सैन्य को ( दधिषे ) धारण करता है, ( तं ) उस के ( सुन्वति ) यज्ञ करने वाले और ( दक्षिणावति ) दान दक्षिणा देने वाले ( तस्मिन् यजमाने धेहि ) उस यजमान के निमित्त घर। ( मा पणौ ) धन के व्यवहारी के निमित्त मत दे। राजा विद्वान् याज्ञिकों, यज्ञशील जनों को भूमि, अश्व, गौ आदि की सहायता करे और केवल धन बटोरने वालों को दान न दे।

    ऋषि | देवता | छन्द | स्वर - रेभः काश्यप ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ११ विराड् बृहती। २, ६, ९, १२ निचृद् बृहती। ४, ५, बृहती। ३ भुरिगनुष्टुप्। ७ अनुष्टुप्। १० भुरिग्जगती। १३ अतिजगती। १५ ककुम्मती जगती। १४ विराट् त्रिष्टुप्॥ पञ्चदशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top