ऋग्वेद - मण्डल 8/ सूक्त 97/ मन्त्र 2
यमि॑न्द्र दधि॒षे त्वमश्वं॒ गां भा॒गमव्य॑यम् । यज॑माने सुन्व॒ति दक्षि॑णावति॒ तस्मि॒न्तं धे॑हि॒ मा प॒णौ ॥
स्वर सहित पद पाठयम् । इ॒न्द्र॒ । द॒धि॒षे । त्वम् । अश्व॑म् । गाम् । भा॒गम् । अव्य॑यम् । यज॑माने । सु॒न्व॒ति । दक्षि॑णाऽवति । तस्मि॑न् । तम् । धे॒हि॒ । मा । प॒णौ ॥
स्वर रहित मन्त्र
यमिन्द्र दधिषे त्वमश्वं गां भागमव्ययम् । यजमाने सुन्वति दक्षिणावति तस्मिन्तं धेहि मा पणौ ॥
स्वर रहित पद पाठयम् । इन्द्र । दधिषे । त्वम् । अश्वम् । गाम् । भागम् । अव्ययम् । यजमाने । सुन्वति । दक्षिणाऽवति । तस्मिन् । तम् । धेहि । मा । पणौ ॥ ८.९७.२
ऋग्वेद - मण्डल » 8; सूक्त » 97; मन्त्र » 2
अष्टक » 6; अध्याय » 6; वर्ग » 36; मन्त्र » 2
अष्टक » 6; अध्याय » 6; वर्ग » 36; मन्त्र » 2
विषय - राजा के कर्त्तव्य के साथ साथ परमेश्वर के गुणों का वर्णन।
भावार्थ -
हे ( इन्द्र ) ऐश्वर्यवन् ! ( त्वं ) तू ( यम् अश्वम् ) जिस अश्व को, ( गां ) भूमि व पशु को और ( अव्ययं भागम् ) अक्षय सैन्य को ( दधिषे ) धारण करता है, ( तं ) उस के ( सुन्वति ) यज्ञ करने वाले और ( दक्षिणावति ) दान दक्षिणा देने वाले ( तस्मिन् यजमाने धेहि ) उस यजमान के निमित्त घर। ( मा पणौ ) धन के व्यवहारी के निमित्त मत दे। राजा विद्वान् याज्ञिकों, यज्ञशील जनों को भूमि, अश्व, गौ आदि की सहायता करे और केवल धन बटोरने वालों को दान न दे।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - रेभः काश्यप ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ११ विराड् बृहती। २, ६, ९, १२ निचृद् बृहती। ४, ५, बृहती। ३ भुरिगनुष्टुप्। ७ अनुष्टुप्। १० भुरिग्जगती। १३ अतिजगती। १५ ककुम्मती जगती। १४ विराट् त्रिष्टुप्॥ पञ्चदशर्चं सूक्तम्॥
इस भाष्य को एडिट करें