Loading...
ऋग्वेद मण्डल - 8 के सूक्त 98 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 8/ सूक्त 98/ मन्त्र 12
    ऋषिः - नृमेधः देवता - इन्द्र: छन्दः - विराडुष्निक् स्वरः - ऋषभः

    त्वां शु॑ष्मिन्पुरुहूत वाज॒यन्त॒मुप॑ ब्रुवे शतक्रतो । स नो॑ रास्व सु॒वीर्य॑म् ॥

    स्वर सहित पद पाठ

    त्वाम् । शु॒ष्मि॒न् । पु॒रु॒ऽहू॒त॒ । वा॒ज॒यन्त॑म् । उप॑ । ब्रु॒वे॒ । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । सः । नः॒ । रा॒स्व॒ । सु॒ऽवीर्य॑म् ॥


    स्वर रहित मन्त्र

    त्वां शुष्मिन्पुरुहूत वाजयन्तमुप ब्रुवे शतक्रतो । स नो रास्व सुवीर्यम् ॥

    स्वर रहित पद पाठ

    त्वाम् । शुष्मिन् । पुरुऽहूत । वाजयन्तम् । उप । ब्रुवे । शतक्रतो इति शतऽक्रतो । सः । नः । रास्व । सुऽवीर्यम् ॥ ८.९८.१२

    ऋग्वेद - मण्डल » 8; सूक्त » 98; मन्त्र » 12
    अष्टक » 6; अध्याय » 7; वर्ग » 2; मन्त्र » 6

    भावार्थ -
    हे ( शुष्मिन् ) बलशालिन् ! हे (शतक्रतो) अपरिमित कर्मसामर्थ्य से सम्पन्न ! हे ( पुरुहूत ) बहुतों से प्रेमपूर्वक बुलाये गये ! ( वाजयन्तं त्वां ) बड़े ऐश्वर्य और ज्ञान प्रदान की कामना करने वाले तुझ से मैं प्रार्थना करता हूं, ( सः ) वह तु ( नः सुवीर्यम् रास्व ) हमें उत्तम बल, वीर्य प्रदान कर। इति द्वितीयो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - नृमेध ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ५ उष्णिक्। २, ६ ककुम्मती उष्णिक्। ३, ७, ८, १०—१२ विराडष्णिक्। ४ पादनिचदुष्णिक्। ९ निचृदुष्णिक्॥ द्वादशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top