ऋग्वेद - मण्डल 8/ सूक्त 98/ मन्त्र 11
त्वं हि न॑: पि॒ता व॑सो॒ त्वं मा॒ता श॑तक्रतो ब॒भूवि॑थ । अधा॑ ते सु॒म्नमी॑महे ॥
स्वर सहित पद पाठत्वम् । हि । नः॒ । पि॒ता । व॒सो॒ इति॑ । त्वम् । म॒ता । श॒त॒क्र॒तो॒ इति॑ शतऽक्रतो । ब॒भूवि॑थ । अध॑ । ते॒ । सु॒म्नम् । ई॒म॒हे॒ ॥
स्वर रहित मन्त्र
त्वं हि न: पिता वसो त्वं माता शतक्रतो बभूविथ । अधा ते सुम्नमीमहे ॥
स्वर रहित पद पाठत्वम् । हि । नः । पिता । वसो इति । त्वम् । मता । शतक्रतो इति शतऽक्रतो । बभूविथ । अध । ते । सुम्नम् । ईमहे ॥ ८.९८.११
ऋग्वेद - मण्डल » 8; सूक्त » 98; मन्त्र » 11
अष्टक » 6; अध्याय » 7; वर्ग » 2; मन्त्र » 5
अष्टक » 6; अध्याय » 7; वर्ग » 2; मन्त्र » 5
विषय - पक्षान्तर में राजा के कर्त्तव्य।
भावार्थ -
हे (वसो) सब के पिता, सबको बसाने हारे, सब में व्यापक ! हे ( शत-क्रतो ) अपरिमित ज्ञान और कर्मों वाले ! (त्वं हि नः पिता) तू निश्चय से हमारा पिता और ( त्वं माता बभूविथ ) तू ही हमारी माता होती है। (अध) इसी कारण हम ( ते सुम्नम् ईमहे ) तेरे से सुख की याचना करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - नृमेध ऋषिः॥ इन्द्रो देवता॥ छन्दः—१, ५ उष्णिक्। २, ६ ककुम्मती उष्णिक्। ३, ७, ८, १०—१२ विराडष्णिक्। ४ पादनिचदुष्णिक्। ९ निचृदुष्णिक्॥ द्वादशर्चं सूक्तम्॥
इस भाष्य को एडिट करें