Loading...
ऋग्वेद मण्डल - 9 के सूक्त 106 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 106/ मन्त्र 1
    ऋषिः - अग्निश्चाक्षुषः देवता - पवमानः सोमः छन्दः - निचृदुष्णिक् स्वरः - ऋषभः

    इन्द्र॒मच्छ॑ सु॒ता इ॒मे वृष॑णं यन्तु॒ हर॑यः । श्रु॒ष्टी जा॒तास॒ इन्द॑वः स्व॒र्विद॑: ॥

    स्वर सहित पद पाठ

    इन्द्र॑म् । अच्छ॑ । सु॒ताः । इ॒मे । वृष॑णम् । य॒न्तु॒ । हर॑यः । श्रु॒ष्टी । जा॒तासः॑ । इन्द॑वः । स्वः॒ऽविदः॑ ॥


    स्वर रहित मन्त्र

    इन्द्रमच्छ सुता इमे वृषणं यन्तु हरयः । श्रुष्टी जातास इन्दवः स्वर्विद: ॥

    स्वर रहित पद पाठ

    इन्द्रम् । अच्छ । सुताः । इमे । वृषणम् । यन्तु । हरयः । श्रुष्टी । जातासः । इन्दवः । स्वःऽविदः ॥ ९.१०६.१

    ऋग्वेद - मण्डल » 9; सूक्त » 106; मन्त्र » 1
    अष्टक » 7; अध्याय » 5; वर्ग » 9; मन्त्र » 1

    भावार्थ -
    (श्रुष्टी जातासः) अन्न द्वारा उत्पन्न (स्व:-विदः इन्दवः) सुख जनक वीर्यगण जिस प्रकार (वृषणम्) वीर्यसेचक अंग को प्राप्त होते हैं उसी प्रकार (इमे) ये (सुताः) उत्पादित वा प्रेरित, (हरयः) समस्त विद्वान् (इन्दवः) इस प्रभु के उपासक जन, (स्वर्विदः) प्रभु के प्रकाशमय और शब्दमय रूप को जानने वाले विद्वान् (श्रुष्टी) शीघ्र ही (जातासः) उत्पन्न होकर (वृषणम्) बलवान् सर्वसुख सेचक (इन्द्रम्) उस प्रभु को (अच्छ यन्तु) प्राप्त होते हैं।

    ऋषि | देवता | छन्द | स्वर - ऋषि:-१-३ अग्निश्चाक्षुषः। ४–६ चक्षुर्मानवः॥ ७-९ मनुराप्सवः। १०–१४ अग्निः॥ पवमानः सोमो देवता॥ छन्दः- १, ३, ४, ८, १०, १४ निचृदुष्णिक्। २, ५–७, ११, १२ उष्णिक् । ९,१३ विराडुष्णिक्॥ चतुदशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top