ऋग्वेद - मण्डल 9/ सूक्त 108/ मन्त्र 1
पव॑स्व॒ मधु॑मत्तम॒ इन्द्रा॑य सोम क्रतु॒वित्त॑मो॒ मद॑: । महि॑ द्यु॒क्षत॑मो॒ मद॑: ॥
स्वर सहित पद पाठपव॑स्व । मधु॑मत्ऽतमः । इन्द्रा॑य । सो॒म॒ । क्र॒तु॒वित्ऽत॑मः । मदः॑ । महि॑ । द्यु॒क्षऽत॑मः । मदः॑ ॥
स्वर रहित मन्त्र
पवस्व मधुमत्तम इन्द्राय सोम क्रतुवित्तमो मद: । महि द्युक्षतमो मद: ॥
स्वर रहित पद पाठपवस्व । मधुमत्ऽतमः । इन्द्राय । सोम । क्रतुवित्ऽतमः । मदः । महि । द्युक्षऽतमः । मदः ॥ ९.१०८.१
ऋग्वेद - मण्डल » 9; सूक्त » 108; मन्त्र » 1
अष्टक » 7; अध्याय » 5; वर्ग » 17; मन्त्र » 1
अष्टक » 7; अध्याय » 5; वर्ग » 17; मन्त्र » 1
विषय - सोम पवमान।
भावार्थ -
हे (सोम) सोम ! सब को सन्मार्ग में प्रेरणा देने हारे ! हे ऐश्वर्यवन्, हे स्वयं आत्मन् ! तू (मधुमत्-तमः) अतिमधुर रस से युक्त है। तू (क्रतुवित्तमः) कर्मों और ज्ञानों को जानने वालों में श्रेष्ठ है। तू (मदः) स्तुत्य है और तू (द्युक्ष-तमः) अति तेजोमय और (मदः) आनन्दस्वरूप है तू (इन्द्राय) इस जीव के लिये (अति पवस्व) अनेक सुख प्रदान कर।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः– १, २ गौरिवीतिः। ३, १४-१६ शक्तिः। ४, ५ उरुः। ६, ७ ऋजिष्वाः। ८, ९ ऊर्द्धसद्मा। १०, ११ कृतयशाः। १२, १३ ऋणञ्चयः॥ पवमानः सोमो देवता॥ छन्दः- १, ९, ११ उष्णिक् ककुप्। ३ पादनिचृदुष्णिक् । ५, ७, १५ निचृदुष्णिक्। २ निचृद्वहती। ४, ६, १०, १२ स्वराड् बृहती॥ ८, १६ पंक्तिः। १३ गायत्री ॥ १४ निचृत्पंक्तिः॥ द्वाविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें