ऋग्वेद - मण्डल 9/ सूक्त 108/ मन्त्र 2
यस्य॑ ते पी॒त्वा वृ॑ष॒भो वृ॑षा॒यते॒ऽस्य पी॒ता स्व॒र्विद॑: । स सु॒प्रके॑तो अ॒भ्य॑क्रमी॒दिषोऽच्छा॒ वाजं॒ नैत॑शः ॥
स्वर सहित पद पाठयस्य॑ । ते॒ । पी॒त्वा । वृ॒ष॒भः । वृ॒ष॒ऽयते॑ । अ॒स्य । पी॒ता । स्वः॒ऽविदः॑ । सः । सु॒ऽप्रके॑तः । अ॒भि । अ॒क्र॒मी॒त् । इषः॑ । अच्छ॑ । वाज॑म् । न । एत॑शः ॥
स्वर रहित मन्त्र
यस्य ते पीत्वा वृषभो वृषायतेऽस्य पीता स्वर्विद: । स सुप्रकेतो अभ्यक्रमीदिषोऽच्छा वाजं नैतशः ॥
स्वर रहित पद पाठयस्य । ते । पीत्वा । वृषभः । वृषऽयते । अस्य । पीता । स्वःऽविदः । सः । सुऽप्रकेतः । अभि । अक्रमीत् । इषः । अच्छ । वाजम् । न । एतशः ॥ ९.१०८.२
ऋग्वेद - मण्डल » 9; सूक्त » 108; मन्त्र » 2
अष्टक » 7; अध्याय » 5; वर्ग » 17; मन्त्र » 2
अष्टक » 7; अध्याय » 5; वर्ग » 17; मन्त्र » 2
विषय - स्तुत्य आत्मा से सुख की आशंसा। उसका वर्णन।
भावार्थ -
(यस्य ते) जिस तेरे परम रस का पान करके, (वृषभः) बलवान् पुरुष भी सूर्यवत् (वृषायते) मेघ तुल्य आनन्द-ज्ञान-जल की अन्यों के प्रति वृष्टि करता है। (अस्य स्वः-विदः) इस सुख प्राप्त करने वा कराने वाले की रक्षा में (सः) वह (सु-प्र-केतः) उत्तम ज्ञानवान् जीव (एतशः वाजं नः) संग्राम को जाने वाले अश्व के तुल्य (इषः अभि अक्रमीत्) नाना इच्छायोग्य पदार्थों और लोकों को प्राप्त होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - ऋषिः– १, २ गौरिवीतिः। ३, १४-१६ शक्तिः। ४, ५ उरुः। ६, ७ ऋजिष्वाः। ८, ९ ऊर्द्धसद्मा। १०, ११ कृतयशाः। १२, १३ ऋणञ्चयः॥ पवमानः सोमो देवता॥ छन्दः- १, ९, ११ उष्णिक् ककुप्। ३ पादनिचृदुष्णिक् । ५, ७, १५ निचृदुष्णिक्। २ निचृद्वहती। ४, ६, १०, १२ स्वराड् बृहती॥ ८, १६ पंक्तिः। १३ गायत्री ॥ १४ निचृत्पंक्तिः॥ द्वाविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें