ऋग्वेद - मण्डल 9/ सूक्त 109/ मन्त्र 21
ऋषिः - अग्नयो धिष्ण्या ऐश्वराः
देवता - पवमानः सोमः
छन्दः - आर्चीगायत्री
स्वरः - षड्जः
दे॒वेभ्य॑स्त्वा॒ वृथा॒ पाज॑से॒ऽपो वसा॑नं॒ हरिं॑ मृजन्ति ॥
स्वर सहित पद पाठदे॒वेभ्यः॑ । त्वा॒ । वृथा॑ । पाज॑से । अ॒पः । वसा॑नम् । हरि॑म् । मृ॒ज॒न्ति॒ ॥
स्वर रहित मन्त्र
देवेभ्यस्त्वा वृथा पाजसेऽपो वसानं हरिं मृजन्ति ॥
स्वर रहित पद पाठदेवेभ्यः । त्वा । वृथा । पाजसे । अपः । वसानम् । हरिम् । मृजन्ति ॥ ९.१०९.२१
ऋग्वेद - मण्डल » 9; सूक्त » 109; मन्त्र » 21
अष्टक » 7; अध्याय » 5; वर्ग » 21; मन्त्र » 11
अष्टक » 7; अध्याय » 5; वर्ग » 21; मन्त्र » 11
विषय - आत्मा का शोधन।
भावार्थ -
वे साधक जन, हे सोम ! आत्मन् ! (अपः वसानम्) कर्मों के वासनामय लिङ्ग शरीर को धारण करने वाले (हरिम्) कान्तियुक्त (त्वा) तुझ को (देवेभ्यः पाजसे) देवों की बल-सिद्धि के लिये (मृजन्ति) परिष्कृत करते हैं।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - अग्नयो धिष्ण्या ऐश्वरा ऋषयः॥ पवमानः सोमो देवता॥ छन्दः- १, ७, ८, १०, १३, १४, १५, १७, १८ आर्ची भुरिग्गायत्री। २–६, ९, ११, १२, १९, २२ आर्ची स्वराड् गायत्री। २०, २१ आर्ची गायत्री। १६ पादनिचृद् गायत्री॥ द्वाविंशत्यृचं सूक्तम्॥
इस भाष्य को एडिट करें