ऋग्वेद - मण्डल 9/ सूक्त 13/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
सोम॑: पुना॒नो अ॑र्षति स॒हस्र॑धारो॒ अत्य॑विः । वा॒योरिन्द्र॑स्य निष्कृ॒तम् ॥
स्वर सहित पद पाठसोमः॑ । पु॒ना॒नः । अ॒र्ष॒ति॒ । स॒हस्र॑ऽधारः । अति॑ऽअविः । वा॒योः । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥
स्वर रहित मन्त्र
सोम: पुनानो अर्षति सहस्रधारो अत्यविः । वायोरिन्द्रस्य निष्कृतम् ॥
स्वर रहित पद पाठसोमः । पुनानः । अर्षति । सहस्रऽधारः । अतिऽअविः । वायोः । इन्द्रस्य । निःऽकृतम् ॥ ९.१३.१
ऋग्वेद - मण्डल » 9; सूक्त » 13; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 1; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 1; मन्त्र » 1
विषय - पवमान सोम। विद्यास्नातक का वर्णन।
भावार्थ -
(सोमः) विद्यावान्, स्नातक (पुनानः) अभिषिक्त होकर (सहस्रधारः) बलयुक्त वा सहस्रों वाणियों का ज्ञाता होकर, (अत्यविः) पृथिवी वा सूर्य से अधिक तेजस्वी होकर (वायोः इन्द्रस्य) वायु और विद्युत् के (निष्कृतम्) पढ़ को (अर्षति) प्राप्त होता है। वह वायु के समान प्रबल और विद्युत् के समान तेजस्वी, शत्रुहन्ता वा ज्ञानवान् आचार्य के पद को प्राप्त होता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः॥ पवमानः सोमो देवता॥ छन्दः—१— ३, ५, ८ गायत्री। ४ निचृद् गायत्री। ६ भुरिग्गायत्री। ७ पादनिचृद् गायत्री। ९ यवमध्या गायत्री॥
इस भाष्य को एडिट करें