Loading...
ऋग्वेद मण्डल - 9 के सूक्त 13 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 13/ मन्त्र 2
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    पव॑मानमवस्यवो॒ विप्र॑म॒भि प्र गा॑यत । सु॒ष्वा॒णं दे॒ववी॑तये ॥

    स्वर सहित पद पाठ

    पव॑मानम् । अ॒व॒स्य॒वः॒ । विप्र॑म् । अ॒भि । प्र । गा॒य॒त॒ । सु॒ष्वा॒णम् । दे॒वऽवी॑तये ॥


    स्वर रहित मन्त्र

    पवमानमवस्यवो विप्रमभि प्र गायत । सुष्वाणं देववीतये ॥

    स्वर रहित पद पाठ

    पवमानम् । अवस्यवः । विप्रम् । अभि । प्र । गायत । सुष्वाणम् । देवऽवीतये ॥ ९.१३.२

    ऋग्वेद - मण्डल » 9; सूक्त » 13; मन्त्र » 2
    अष्टक » 6; अध्याय » 8; वर्ग » 1; मन्त्र » 2

    भावार्थ -
    हे (अवस्यवः) ज्ञान, प्रीति और रक्षा चाहने वाले प्रजागण आप लोग (देव-वीतये) ज्ञान और धन के देने वाले पुरुष को प्राप्त करने के लिये (पवमानं सुष्वाणम्) ज्ञान, शासन द्वारा पवित्र करने वाले और ऐश्वर्यादि प्रदान करने वाले (विप्रम्) विद्वान्, बुद्धिमान् की (अभि प्र गायत) उत्तम स्तुति-अर्चना करो।

    ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः॥ पवमानः सोमो देवता॥ छन्दः—१— ३, ५, ८ गायत्री। ४ निचृद् गायत्री। ६ भुरिग्गायत्री। ७ पादनिचृद् गायत्री। ९ यवमध्या गायत्री॥

    इस भाष्य को एडिट करें
    Top