Loading...
ऋग्वेद मण्डल - 9 के सूक्त 15 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 15/ मन्त्र 1
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    ए॒ष धि॒या या॒त्यण्व्या॒ शूरो॒ रथे॑भिरा॒शुभि॑: । गच्छ॒न्निन्द्र॑स्य निष्कृ॒तम् ॥

    स्वर सहित पद पाठ

    ए॒षः । धि॒या । या॒ति॒ । अण्व्या॑ । शूरः॑ । रथे॑भिः । आ॒शुऽभिः॑ । गच्छ॑न् । इन्द्र॑स्य । निः॒ऽकृ॒तम् ॥


    स्वर रहित मन्त्र

    एष धिया यात्यण्व्या शूरो रथेभिराशुभि: । गच्छन्निन्द्रस्य निष्कृतम् ॥

    स्वर रहित पद पाठ

    एषः । धिया । याति । अण्व्या । शूरः । रथेभिः । आशुऽभिः । गच्छन् । इन्द्रस्य । निःऽकृतम् ॥ ९.१५.१

    ऋग्वेद - मण्डल » 9; सूक्त » 15; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 5; मन्त्र » 1

    भावार्थ -
    (एषः) वह (इन्द्रस्य निष्कृतम्) ऐश्वर्यवान् शत्रुहन्ता के पद को प्राप्त होता हुआ (शूरः) शूरवीर (आशुभिः रथेभिः) वेग से जाने वाले रथों, साधनों और रथसैन्यों सहित (अण्व्या धिया) सूक्ष्म बुद्धि और जन हितैषी कर्म से (याति) प्रयाण करे, आगे बढ़े।

    ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः॥ पवमानः सोमो देवता॥ छन्दः- १, ३ - ५, ८ निचृद गायत्री। २, ६ गायत्री॥ अष्टर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top