ऋग्वेद - मण्डल 9/ सूक्त 14/ मन्त्र 8
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
परि॑ दि॒व्यानि॒ मर्मृ॑श॒द्विश्वा॑नि सोम॒ पार्थि॑वा । वसू॑नि याह्यस्म॒युः ॥
स्वर सहित पद पाठपरि॑ । दि॒व्यानि॑ । मर्मृ॑शत् । विश्वा॑नि । सो॒म॒ । पार्थि॑वा । वसू॑नि । या॒हि॒ । अ॒स्म॒ऽयुः ॥
स्वर रहित मन्त्र
परि दिव्यानि मर्मृशद्विश्वानि सोम पार्थिवा । वसूनि याह्यस्मयुः ॥
स्वर रहित पद पाठपरि । दिव्यानि । मर्मृशत् । विश्वानि । सोम । पार्थिवा । वसूनि । याहि । अस्मऽयुः ॥ ९.१४.८
ऋग्वेद - मण्डल » 9; सूक्त » 14; मन्त्र » 8
अष्टक » 6; अध्याय » 8; वर्ग » 4; मन्त्र » 3
अष्टक » 6; अध्याय » 8; वर्ग » 4; मन्त्र » 3
विषय - प्रजा की शासक के प्रति स्वीकृति।
भावार्थ -
हे (सोम) अभिषिक्त ! तू (अस्मयुः) हमारा स्वामी, हमारा प्रिय होकर (विश्वानि दिव्यानि पार्थिवा वसूनि) सब दिव्य और पार्थिव धनों को (परि मर्मृशत्) ग्रहण करता हुआ (पाहि) हमें प्राप्त हो। इति चतुर्थो वर्गः॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः। पवमानः सोमो देवता ॥ छन्दः-१-३,५,७ गायत्री। ४,८ निचृद् गायत्री। ६ ककुम्मती गायत्री॥ अष्टर्चं सूक्तम्॥
इस भाष्य को एडिट करें