Loading...
ऋग्वेद मण्डल - 9 के सूक्त 17 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 17/ मन्त्र 1
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - गायत्री स्वरः - षड्जः

    प्र नि॒म्नेने॑व॒ सिन्ध॑वो॒ घ्नन्तो॑ वृ॒त्राणि॒ भूर्ण॑यः । सोमा॑ असृग्रमा॒शव॑: ॥

    स्वर सहित पद पाठ

    प्र । नि॒मेन॑ऽइव । सिन्ध॑वः । घ्नन्तः॑ । वृ॒त्राणि॑ । भूर्ण॑यः । सोमाः॑ । अ॒सृ॒ग्र॒म् । आ॒शवः॑ ॥


    स्वर रहित मन्त्र

    प्र निम्नेनेव सिन्धवो घ्नन्तो वृत्राणि भूर्णयः । सोमा असृग्रमाशव: ॥

    स्वर रहित पद पाठ

    प्र । निमेनऽइव । सिन्धवः । घ्नन्तः । वृत्राणि । भूर्णयः । सोमाः । असृग्रम् । आशवः ॥ ९.१७.१

    ऋग्वेद - मण्डल » 9; सूक्त » 17; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 7; मन्त्र » 1

    भावार्थ -
    (निम्नेन इव सिन्धवः) नीचे, ढालवें स्थान से जिस प्रकार बहते जल-प्रवाह, नदी-नद वेग से जाते और (वृत्राणि घ्नन्ता) रोकों को तोड़ते फोड़ते हैं उसी प्रकार (सिन्धवः आशवः) प्रचण्ड वेग से जाने वाले अश्व-सैन्यों के स्वामी (सोमाः) नायक जन, (भूर्णयः) क्षिप्रगामी होकर (वृत्राणि घ्नन्तः) विघ्नों और विघ्नकारी दुष्टों को नाश करते हुए (असृग्रम्) वेग से जाया करें।

    ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः ॥ पवमानः सोमो देवता ॥ छन्दः- १, ३-८ गायत्री। २ भुरिग्गायत्री ॥ अष्टर्चं सूक्तम् ॥

    इस भाष्य को एडिट करें
    Top