Loading...
ऋग्वेद मण्डल - 9 के सूक्त 2 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 2/ मन्त्र 10
    ऋषिः - मेधातिथिः देवता - पवमानः सोमः छन्दः - विराड्गायत्री स्वरः - षड्जः

    गो॒षा इ॑न्दो नृ॒षा अ॑स्यश्व॒सा वा॑ज॒सा उ॒त । आ॒त्मा य॒ज्ञस्य॑ पू॒र्व्यः ॥

    स्वर सहित पद पाठ

    गो॒ऽसाः । इ॒न्दो॒ इति॑ । नृ॒ऽसाः । अ॒सि॒ । अ॒श्व॒ऽसाः । वा॒ज॒ऽसाः । उ॒त । आ॒त्मा । य॒ज्ञस्य॑ । पू॒र्व्यः ॥


    स्वर रहित मन्त्र

    गोषा इन्दो नृषा अस्यश्वसा वाजसा उत । आत्मा यज्ञस्य पूर्व्यः ॥

    स्वर रहित पद पाठ

    गोऽसाः । इन्दो इति । नृऽसाः । असि । अश्वऽसाः । वाजऽसाः । उत । आत्मा । यज्ञस्य । पूर्व्यः ॥ ९.२.१०

    ऋग्वेद - मण्डल » 9; सूक्त » 2; मन्त्र » 10
    अष्टक » 6; अध्याय » 7; वर्ग » 19; मन्त्र » 5

    भावार्थ -
    हे (इन्दो) ऐश्वर्यवन् ! तू (यज्ञस्य) पूज्य पद के लिये (पूर्व्यः) सब गुणों से पूर्ण, सर्वप्रथम पूजने योग्य, (आत्मा) आत्मा के समान प्रिय है। और तू ही (गोषाः) गौवों, भूमियों, वाणियों का दाता, सेवन करने वाला, (नृषाः असि) मनुष्यों का स्वामी (अश्वसाः वाजसाः) अश्वों, बलों, ऐश्वर्यों और ज्ञानों का भोक्ता राष्ट्र के आत्मा के तुल्य (असि) है। इत्येकोनविंशो वर्गः॥

    ऋषि | देवता | छन्द | स्वर - मेधातिथिऋषिः। पवमानः सोमो देवता ॥ छन्द:- १, ४, ६ निचृद् गायत्री। २, ३, ५, ७―९ गायत्री। १० विराड् गायत्री॥ दशर्चं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top