ऋग्वेद - मण्डल 9/ सूक्त 3/ मन्त्र 1
ए॒ष दे॒वो अम॑र्त्यः पर्ण॒वीरि॑व दीयति । अ॒भि द्रोणा॑न्या॒सद॑म् ॥
स्वर सहित पद पाठए॒षः । दे॒वः । अम॑र्त्यः । प॒र्ण॒वीःऽइ॑व । दी॒य॒ति॒ । अ॒भि । द्रोणा॑नि । आ॒ऽसद॑म् ॥
स्वर रहित मन्त्र
एष देवो अमर्त्यः पर्णवीरिव दीयति । अभि द्रोणान्यासदम् ॥
स्वर रहित पद पाठएषः । देवः । अमर्त्यः । पर्णवीःऽइव । दीयति । अभि । द्रोणानि । आऽसदम् ॥ ९.३.१
ऋग्वेद - मण्डल » 9; सूक्त » 3; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 20; मन्त्र » 1
अष्टक » 6; अध्याय » 7; वर्ग » 20; मन्त्र » 1
विषय - सोम पवमान।
भावार्थ -
(एषः) यह (देवः) तेजस्वी, सूर्यवत् कान्तिमान् (अमर्त्यः) अन्य मनुष्यों में असाधारण (पर्णवीः इव) पक्षी के समान वेग से जाने वाले रथों से जाता हुआ (द्रोणानि अभि आसदम्) नाना ऐश्वर्यो को प्राप्त करने के लिये (दीयति) प्रयाण करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - शुनःशेप ऋषिः। पवमानः सोमो देवता ॥ छन्दः- १, २ विराड् गायत्री। ३, ५, ७,१० गायत्री। ४, ६, ८, ९ निचृद् गायत्री। दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें