ऋग्वेद - मण्डल 9/ सूक्त 20/ मन्त्र 2
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - गायत्री
स्वरः - षड्जः
स हि ष्मा॑ जरि॒तृभ्य॒ आ वाजं॒ गोम॑न्त॒मिन्व॑ति । पव॑मानः सह॒स्रिण॑म् ॥
स्वर सहित पद पाठसः । हि । स्म॒ । ज॒रि॒तृऽभ्यः॑ । आ । वाज॑म् । गोऽम॑न्तम् । इन्व॑ति । पव॑मानः । स॒ह॒स्रिण॑म् ॥
स्वर रहित मन्त्र
स हि ष्मा जरितृभ्य आ वाजं गोमन्तमिन्वति । पवमानः सहस्रिणम् ॥
स्वर रहित पद पाठसः । हि । स्म । जरितृऽभ्यः । आ । वाजम् । गोऽमन्तम् । इन्वति । पवमानः । सहस्रिणम् ॥ ९.२०.२
ऋग्वेद - मण्डल » 9; सूक्त » 20; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 10; मन्त्र » 2
अष्टक » 6; अध्याय » 8; वर्ग » 10; मन्त्र » 2
विषय - उसकी दानशीलता।
भावार्थ -
(सः हि) वह (पवमानः) वायु के समान वेग से आक्रमण करने हारा, सूर्यवत् राष्ट्र को शोधन करने हारा, (जरितृभ्यः) विद्वान् स्तुतिकर्त्ताओं को (सहस्रिणं गोमन्तं वाजं) हजारों संस्थाओं से युक्त अपरिमित, भूमि गौ आदि वाला ऐश्वर्य (आ इन्वति स्म) प्रदान करता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः॥ पवमानः सोमो देवता॥ छन्द:- १, ४—७ निचृद् गायत्री। २, ३ गायत्री॥ सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें