ऋग्वेद - मण्डल 9/ सूक्त 20/ मन्त्र 1
ऋषिः - असितः काश्यपो देवलो वा
देवता - पवमानः सोमः
छन्दः - निचृद्गायत्री
स्वरः - षड्जः
प्र क॒विर्दे॒ववी॑त॒येऽव्यो॒ वारे॑भिरर्षति । सा॒ह्वान्विश्वा॑ अ॒भि स्पृध॑: ॥
स्वर सहित पद पाठप्र । क॒विः । दे॒वऽवी॑तये । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ । स॒ह्वान् । विश्वाः॑ । अ॒भि । स्पृधः॑ ॥
स्वर रहित मन्त्र
प्र कविर्देववीतयेऽव्यो वारेभिरर्षति । साह्वान्विश्वा अभि स्पृध: ॥
स्वर रहित पद पाठप्र । कविः । देवऽवीतये । अव्यः । वारेभिः । अर्षति । सह्वान् । विश्वाः । अभि । स्पृधः ॥ ९.२०.१
ऋग्वेद - मण्डल » 9; सूक्त » 20; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 10; मन्त्र » 1
अष्टक » 6; अध्याय » 8; वर्ग » 10; मन्त्र » 1
विषय - पवमान सोम। वीर पुरुष को उत्तम पद प्राप्ति।
भावार्थ -
(कविः) क्रान्तदर्शी, दूर दृष्टि वाला विद्वान् (देव-वीतये) ‘देव’ तेजस्वी सूर्यवत् कान्ति प्राप्त करने के लिये (अव्यः) रक्षक होकर (विश्वाः स्पृधः अभि साह्वान्) समस्त स्पर्धालु सेनाओं को पराजित करने हारा होकर (वारेभिः) दुष्टों के वारक सैन्यों सहित (प्र अर्षति) उत्तम पद को पाता है।
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - असितः काश्यपो देवलो वा ऋषिः॥ पवमानः सोमो देवता॥ छन्द:- १, ४—७ निचृद् गायत्री। २, ३ गायत्री॥ सप्तर्चं सूक्तम्॥
इस भाष्य को एडिट करें