Loading...
ऋग्वेद मण्डल - 9 के सूक्त 20 के मन्त्र
1 2 3 4 5 6 7
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 20/ मन्त्र 1
    ऋषिः - असितः काश्यपो देवलो वा देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    प्र क॒विर्दे॒ववी॑त॒येऽव्यो॒ वारे॑भिरर्षति । सा॒ह्वान्विश्वा॑ अ॒भि स्पृध॑: ॥

    स्वर सहित पद पाठ

    प्र । क॒विः । दे॒वऽवी॑तये । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ । स॒ह्वान् । विश्वाः॑ । अ॒भि । स्पृधः॑ ॥


    स्वर रहित मन्त्र

    प्र कविर्देववीतयेऽव्यो वारेभिरर्षति । साह्वान्विश्वा अभि स्पृध: ॥

    स्वर रहित पद पाठ

    प्र । कविः । देवऽवीतये । अव्यः । वारेभिः । अर्षति । सह्वान् । विश्वाः । अभि । स्पृधः ॥ ९.२०.१

    ऋग्वेद - मण्डल » 9; सूक्त » 20; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 10; मन्त्र » 1
    Acknowledgment

    संस्कृत (1)

    विषयः

    अस्मिन् सूक्ते वेदवित्सु बलप्रदानं कथ्यते।

    पदार्थः

    स परमात्मा (कविः) मेधाव्यस्ति (अव्याः) सर्वस्य रक्षकश्चास्ति (देववीतये) विदुषां तृप्तये (अर्षति) ज्ञानं ददाति (साह्वान्) सहिष्णुरस्ति (विश्वाः) स्पृधः। कृत्स्नान् दुष्टान् सङ्ग्रामे (अभि) तिरस्करोति ॥१॥

    हिन्दी (1)

    विषय

    इस सूक्त में वेदवेत्ताओं में बलप्रदान का कथन करते हैं।

    पदार्थ

    वह परमात्मा (कविः) मेधावी है और (अव्याः) सबका रक्षक है (देववीतये) विद्वानों की तृप्ति के लिये (अर्षति) ज्ञान को देता है (साह्वान्) सहनशील है (विश्वाः स्पृधः) सम्पूर्ण दुष्टों को संग्रामों में (अभि) तिरस्कृत करता है ॥१॥

    भावार्थ

    परमात्मा विद्वानों को ज्ञानप्रदान से और न्यायकारी सैनिकों को बलप्रदान से तृप्त करता है ॥१॥

    इंग्लिश (1)

    Meaning

    Soma, creative poet and universal visionary, all protective, withstanding all rivalry and opposition, moves on with protection, advancement and choice gifts for the creative souls for their divine fulfilment.

    मराठी (1)

    भावार्थ

    परमात्मा विद्वानांना ज्ञान प्रज्ञानाने तृप्त करतो व सैनिकांना बल प्रदान करून तृप्त करतो. ॥१॥

    Top