Loading...
ऋग्वेद मण्डल - 9 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 38/ मन्त्र 1
    ऋषिः - रहूगणः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    ए॒ष उ॒ स्य वृषा॒ रथोऽव्यो॒ वारे॑भिरर्षति । गच्छ॒न्वाजं॑ सह॒स्रिण॑म् ॥

    स्वर सहित पद पाठ

    ए॒षः । ऊँ॒ इति॑ । स्यः । वृषा॑ । रथः॑ । अव्यः॑ । वारे॑भिः । अ॒र्ष॒ति॒ । गच्छ॑न् । वाज॑म् । स॒ह॒स्रिण॑म् ॥


    स्वर रहित मन्त्र

    एष उ स्य वृषा रथोऽव्यो वारेभिरर्षति । गच्छन्वाजं सहस्रिणम् ॥

    स्वर रहित पद पाठ

    एषः । ऊँ इति । स्यः । वृषा । रथः । अव्यः । वारेभिः । अर्षति । गच्छन् । वाजम् । सहस्रिणम् ॥ ९.३८.१

    ऋग्वेद - मण्डल » 9; सूक्त » 38; मन्त्र » 1
    अष्टक » 6; अध्याय » 8; वर्ग » 28; मन्त्र » 1

    भावार्थ -
    (एषः उ स्यः वृषाः) यह भी बलवान्, सुख-रसवर्षी मेघवत् धर्ममेघ होकर (रथः) रमणीय एवं रसस्वरूप होकर (अव्यः) अव्यय रूप से (वारेभिः) वरण करने योग्य रूपों से (अर्षति = वर्षति) परमानन्दों की वर्षा करता है और (सहस्रिणं वाजं गच्छन्) सहस्रों ज्ञानों, बलों, ऐश्वर्यों को प्राप्त होता है।

    ऋषि | देवता | छन्द | स्वर - रहूगण ऋषिः। पवमानः सोमो देवता ॥ छन्दः- १, २, ४, ६ निचृद् गायत्री। ३ गायत्री। ५ ककुम्मती गायत्री॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top