Loading...
ऋग्वेद मण्डल - 9 के सूक्त 38 के मन्त्र
मण्डल के आधार पर मन्त्र चुनें
अष्टक के आधार पर मन्त्र चुनें
  • ऋग्वेद का मुख्य पृष्ठ
  • ऋग्वेद - मण्डल 9/ सूक्त 38/ मन्त्र 2
    ऋषिः - रहूगणः देवता - पवमानः सोमः छन्दः - निचृद्गायत्री स्वरः - षड्जः

    ए॒तं त्रि॒तस्य॒ योष॑णो॒ हरिं॑ हिन्व॒न्त्यद्रि॑भिः । इन्दु॒मिन्द्रा॑य पी॒तये॑ ॥

    स्वर सहित पद पाठ

    ए॒तम् । त्रि॒तस्य॑ । योष॑णः । हरि॑म् । हि॒न्व॒न्ति॒ । अद्रि॑ऽभिः । इन्दु॑म् । इन्द्रा॑य । पी॒तये॑ ॥


    स्वर रहित मन्त्र

    एतं त्रितस्य योषणो हरिं हिन्वन्त्यद्रिभिः । इन्दुमिन्द्राय पीतये ॥

    स्वर रहित पद पाठ

    एतम् । त्रितस्य । योषणः । हरिम् । हिन्वन्ति । अद्रिऽभिः । इन्दुम् । इन्द्राय । पीतये ॥ ९.३८.२

    ऋग्वेद - मण्डल » 9; सूक्त » 38; मन्त्र » 2
    अष्टक » 6; अध्याय » 8; वर्ग » 28; मन्त्र » 2

    भावार्थ -
    (त्रितस्य योषणः) तीनों तापों से पार गये हुए इस साधक की (योषणः) योगज, स्नेहमयी भावनाएं (एतं हरिम्) उस भवभय- दुःखहारी (इन्दुम्) परमैश्वर्ययुक्त, स्नेह रस से भरे प्रभु को (इन्द्राय पीतये) इस तत्वदर्शी आत्मा के रक्षणार्थ पान अर्थात् पिपासा की तृप्ति के लिये (अद्रिभिः) मेघवत् ज्ञान-सुखप्रद उपायों से (हिन्वन्ति) प्राप्त होते हैं।

    ऋषि | देवता | छन्द | स्वर - रहूगण ऋषिः। पवमानः सोमो देवता ॥ छन्दः- १, २, ४, ६ निचृद् गायत्री। ३ गायत्री। ५ ककुम्मती गायत्री॥ षडृचं सूक्तम्॥

    इस भाष्य को एडिट करें
    Top