ऋग्वेद - मण्डल 9/ सूक्त 4/ मन्त्र 10
र॒यिं न॑श्चि॒त्रम॒श्विन॒मिन्दो॑ वि॒श्वायु॒मा भ॑र । अथा॑ नो॒ वस्य॑सस्कृधि ॥
स्वर सहित पद पाठर॒यिम् । नः॒ । चि॒त्रम् । अ॒श्विन॑म् । इन्दो॒ इति॑ । वि॒श्वऽआ॑युम् । आ । भ॒र॒ । अथ॑ । नः॒ । वस्य॑सः । कृ॒धि॒ ॥
स्वर रहित मन्त्र
रयिं नश्चित्रमश्विनमिन्दो विश्वायुमा भर । अथा नो वस्यसस्कृधि ॥
स्वर रहित पद पाठरयिम् । नः । चित्रम् । अश्विनम् । इन्दो इति । विश्वऽआयुम् । आ । भर । अथ । नः । वस्यसः । कृधि ॥ ९.४.१०
ऋग्वेद - मण्डल » 9; सूक्त » 4; मन्त्र » 10
अष्टक » 6; अध्याय » 7; वर्ग » 23; मन्त्र » 5
अष्टक » 6; अध्याय » 7; वर्ग » 23; मन्त्र » 5
विषय - प्रजाओं का राजा को बढ़ाने का उपदेश ।
भावार्थ -
हे (इन्दो) अभिषेक योग्य जलों से क्लिन्न या स्नान करने हारे ! ऐश्वर्यवन् ! तू (नः) हमें (चित्रम्) आश्चर्यकारक, उत्तम, अद्भुत, (विश्वायुम्) सब जीवन भर तक साथ देने वाले, वा सर्वजन हितकारक (रयिम्) ऐश्वर्य (आ भर) प्राप्त करा। (अथ नः वस्यसः कृधि) और हमें सबसे अधिक धन-धान्य पूर्ण कर। इति त्रयोविंशो वर्गः ॥
टिप्पणी -
missing
ऋषि | देवता | छन्द | स्वर - हिरण्यस्तूप ऋषिः। पवमानः सोमो देवता ॥ छन्दः- १, ३, ४, १० गायत्री। २, ५, ८, ९ निचृद् गायत्री। ६, ७ विराड् गायत्री ॥ दशर्चं सूक्तम्॥
इस भाष्य को एडिट करें